________________
सुसंठिया ] अट्ठमो वग्गो
[ २८१ यथा---
रण्णे दवमुलितत्ता गयसुइ-सीरोवहासिय-सुहेल्ली । सलहंति तुज्झ रिउणो मुढिया सुहरं पि णेड्डठियं ॥५९८॥(७४२) मुंघिय-सुलस-सुवण्णा य घाण-कोसुंभ-अज्जुणदुमेहुँ ।
संकेयम्मि सुवुण्णा, सुरंगि-सोहंजणा य सिग्गुम्मि ॥७४३॥ सुंघियं घातम् ।
सुवुण्णा संकेतः। सुलसं कुसुम्भरक्तं वस्त्रम् ।
सुरंगी तथा सोहंजणो शिग्रुतरुः । सुवण्णो अर्जुनाख्यः तरुः । यथा
मज्झ सुवण्णसुवुण्णं दाउं सुलसवसणाइ तीइ गओ । संके य सुरंगिवणे भमेसि सोहंजणाई सुंघतो ॥५९९॥(७४३) किंसारु मुंकयं सूयलं च, सुअणा य अणिउंते ।।
अंबाइ सुचिया तह य, मुद्धपूअम्मि सुद्धवालो य ७४४॥ सुंकयं तथा सूयलं किंशारुः । सुम्विया अम्बा । "सुंकलं" इति अन्ये ।
सुद्धवालो शुद्धपूतः । सुअणा अतिमुक्तकः । यथा
सुअणावतंसियं इमं द? किं करसि सुद्धवालत्तं । गाईसुव्विय ! सूयलजीयण ! ण वहेसि मुंकए कीस?॥६००॥(७४४) डुंबे सुदारुणो सूइओ य, मुविरे सुण्हसिय-सोमइया ।
मुज्झरओ धोवयए, मुसंठिया मुल्लमंसम्मि ॥७४५॥ सुदारुणो तथा सूइओ चण्डालः । । सुज्झरओ रजकः । सुण्हसिओ तथा सोमइओ स्वपनशीलः। | सुसंठिया शूलाप्रोतं मांसम् ।
१ संकेयसुरंगिवणे जमेसि मु. पाठा. । २ किंसारुः पा.। ३ लजायण ण पा.। . शूलप्रो. मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org