________________
२८२] देसीसहसंगहे
[ मुवष्णवियथा
मुण्हसियसूइयाए सुदारुणो रमइ मुज्झरयवहुय । भसिरभसणस्स दितो सुसंठियं पुण जणम्मि सोमइए ॥६०१॥
अत्र-सुगिम्हओ फाल्गुनोत्सवः इति 'सुग्रीष्मक'शब्दभवः । दृश्यते च अयं संस्कृते यद् भामहः- "सुग्रीष्मके न दृष्टः"[ ] इति । (७४५)
कण्हे सुवण्णबिंदू, रूववईए सुदुम्मणिया ।
सुकुमालियं सुघडिए, तुलसीए सुलसमंजरिया ॥७४६।। सुवण्णबिंदू विष्णुः ।
सुकुमालियं सुघटितम् । सुदुम्मणिया रूपवती।
सुलसमंजरी तुलसी। "सदुम्मणिया" इति शीलाङ्कः। यथा--
णवसुलसमंजरीए तइ चंडी अच्चिया सुदुम्मणिए !। सुकुमालियंगि ! जं तुह सुवण्णबिंदूवमो वरो एस ॥६०२॥ (७४६) सूला वेसा, सूई य मंजरी, सूरणो कंदे ।
सूरंगो य पईवम्मि, सूअरी जंतवीढम्मि ॥७४७॥ सूला वेश्या ।
सूरंगो प्रदीपः । सूई मञ्जरी।
सूअरो यन्त्रपीठम् । सूरणो कन्दः। यथा
सूअरीअसूरणासणसूलाए लिहियसूइगंडाए। मयरद्धयसरंगे मा तं सलहो व्व रे ! पडसु ॥६०३॥ (७४७) सूलच्छं पल्ललए, सूलत्थारी य चंडीए। सूरद्धओ दिणे, गणवइम्मि सेओ य, गामणी सेट्टी ॥७४८॥ १ पुरज पा.। २ यन्त्रपीडनम् मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org