________________
सोमाल ] अहमो वग्गो
[२८३ सूलच्छ पल्वलम् ।
सूरद्धओ दिनः । सूलत्थारो चण्डी।
सेओ गणपतिः।
। सेट्ठी ग्रामेशः । अत्र-सूहवो सुभगः इति 'सुभग'शब्दभवः । तथा सूरइ, सूडइ भनक्ति इति धात्वादेशेषु उक्तौ इति न उक्तौ । यथा
सूलत्थारी-सूरद्धयेस-सेयाण पणमणमिसेण । सूलच्छतडकुडंगे ओ ! सेटिवहू अहिसरेइ ॥६०४॥ अत्र-सेहइ नश्यति इति धात्वादेशेषु उक्त इति न उक्तः । (७४८) सेवाल-सोमहिड्डा पंके, कोकम्मि सेहरओ ।।
चप्पुडिणाए सेवाडओ य, सेज्जारियं च दोलणए ॥७४९॥ सेवालो तथा सोमहिइडो पङ्कः । । सेवाडओ चप्पुटिकानादः । सेहरओ चक्रवाकः ।
यदाह-"अङ्गुष्ठ-मध्यमाङ्गुलिशब्दः से वाडओ गदितः" [ ]।
सेज्जारियं अन्दोलनम् । यथा
सेज्जारियं ण इच्छइ सेवालजअक्ख ! सोमहिड्डे य । मरिही सेहरथणिया कइवयसेवाडएहि तुह विरहे ॥६०५॥ (७४९) सेआलुओ उवाइयवसहम्मि, धुरंधरम्मि सेरिभओ।
सोती गईइ, सोअं णिहा, मंसम्मि सोल्ल-सोमाला ॥७५०॥ सेआलुओ उपयाचितसिद्धयर्थं वृषभः। | सोत्ती नदी । उपयाचितं केनापि कामेन देवतारा- सोअं स्वपनम् । धनम् ।
सोल्लं तथा सोमालं मांसम् । सेरिभओ-कप्रत्ययाभावे-सेरिभो धुर्यवृषभः । “सेरिभो महिषोऽपि" इति अन्ये ।
१ सोत्तं णि पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org