________________
२८४] देसीसहसंगहे
[सोसणयथा--
उचियसोमालो वि हु कुणेइ सेआलुओ सुहं सोधे । सोत्तीइ झीणसोल्लो वि सेरिभो च्चेअ कड्ढए भारं ॥६०६ (७५०) सोसण सोमाणा पवण-मसाणा, सोबओ पडियदंते ।
कडि-उवकिदि-उदरेसुं सोसणि-सोवत्थ-सोमहिंदाई ॥७५१॥ सोसणो पवनः ।
सोसणी कटी। सोमाणं श्मशानम्।
सोवत्थं उपकारः । सोव्वओ पतितदन्तः ।
"सोवत्थं उपभोग्यम्” इति अन्ये । सोमहिंदं उदरम् ।
यथा---
अइ ! थूलसोमहिंदे ! सोव्वे ! सोसणयभग्गसोसणिए । संभलि ! कइया तुमयं करेसि सोमाणसाणसोवत्थं १ ॥६०७॥
अत्र-सोमालं सुकुमारम् , सोअमल्लं सौकुमार्यम् । एतौ 'सुकुमार'सौकुमार्य'शब्दभवौ ।(७५१)
संखम्मि सोलहावत्तओ य, सोवण्णमक्खिया सरहा । सोलहावत्तओ शङ्खः ।
सोवण्णमक्खिया मधुमक्षिकाभेदः ।
यथा--
चालुक्क ! सोलहावत्तसेअजस ! भग्गरज्जमहुछत्ता'। सोवण्णमक्खिआउ व दिसो दिसं जंति वेरिणो तुज्झ ॥६०८॥ १ °3 व्व दि मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org