________________
समुदणवणीय ]
अट्ठमो वग्गो अथ अनेकार्थाः
केस-विसम-थंबेसु सढो, सिला-घुण्णिएमु सअयं च ॥७५२॥ सढा केशाः, सढं विषमम्, सढो । सअयं शिला, घूर्णितं च ।(७५२) स्तम्वः इति 'सढ'शब्दः त्र्यर्थः । ।
सरहो वेडिस-सीहेसु, सक्खि-गामीणएसु सणिओ य ।
हाविय-रजक-पुरक्किय-दित्तनु सज्जिओ चेअ ॥७५३॥ सरहो वेतसवृक्षः, सिंहश्च । सजिओ नापितः रजकः पुरस्कृतः सणिओ साक्षी, ग्राम्यश्च । । दीप्तश्च इति चतुरर्थः । (७५३)
हंस-ओघसरेसु सरेवओ अ, संवाअआ गउल-सेणा।
सण्णिहिय-माविएमुं अणुणीए चेअ सण्णुमियं ॥७५४॥ सरेवओ हंसः, गृहजलप्रवाहश्च । । सण्णुमियं संनिहितम् मापितम् अनुसंवाअओ नकुलः, श्येनश्च ।
नीतं च इति त्र्यर्थम् । प्रच्छादनार्थं तु 'छादि'धात्वादेश
सिद्धम् । (७५४) तोसिय-सारविअ-अंजलिकरणेमु समुच्छियं चेअ ।
पडिवेसि-पओसेसुं वज्झे य 'समोसिओ होइ ॥७५५॥ समुच्छियं तोषितम् समारचितम् अञ्जलि समोसिओ प्रातिवेश्मिकः प्रदोषः करणं चेति व्यर्थम् । । वध्यश्च इति त्र्यर्थः ।(७५५) चिंतिय-सण्णिज्झे सण्णविरं, सम-णिब्भरेसु समसीसं । अजस-रएसु समुप्पिजलं, अमय-इंदुसु समुदणवणीयं ॥७५६॥ १ समासिओ पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org