________________
२८६ ] देसीसहसंगहे
[ सायसण्णविसं चिन्तितम् सांनिध्यं च।। समुप्पिंजलं अयशः, रजश्च । 'चिंतिय-सण्णिज्झे' इति समाहारः । । समुदणवणीअं अमृतम् चन्द्रश्च । समसीसं सदृशम् , निर्भरं च ।
अत्र-समाणइ भुङ्क्ते समाप्नोति च इति धात्वादेशेषु उक्तः इति न उक्तः (७५६)
मरहट्ठदेसपट्टणभेए दूरे य सायं च ।
साहो य वालुआसु उलूअए दहिसरे चेअ ॥७५७॥ सायं महाराष्ट्रदेशे पत्तनविशेषः दूरं । साहो वालुका उल्लूकः दधिसरश्च चेति द्वयर्थम् ।
इति व्यर्थः । दधिसरः दध्नः उपरि केचित् तु "सायंदूरं" इति चतुरक्षरं सारम् (७५७) नाम पत्तनभेदवाचकमाहुः ।
वत्थ-भू-भुअ-साहा-पिकि-सरिस-सहीसु साहुली चेय ।
संबूअयम्मि सालुअं अह मुक्कजवाइअसिरम्मि ॥७५८॥ साहुली वस्त्रम् भ्रः भुजः शाखा पिकी | सालुअं शम्बूकः, शुष्कं यवादिशीर्ष सदृशः सखी च इति सप्तार्थः । । च इति द्वयर्थम् ।(७५८)
सामग्गियं च चलिए अवलंबिय-पालिएमुं च ।
सिस्था लाला-जीआसु, हिम-ओसाएसु सिण्हा वि ॥७५९॥ सामग्गियं चलितम् अवलम्बितम् । सित्था लाला जीवा च । पालितं च इति व्यर्थम् । सिण्हा हिमम् अवश्यायश्च ।(७५९) आलिङ्गनाथ तु 'लिषि'धात्वादेश सिद्धम् ।
सिंदुरयं णायव्वं रज्जूए तह य रज्जम्मि। बालम्मि दहिसरम्मि य मोरे य सिहंडइल्लो वि ॥७६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org