________________
सोवण ] अहमो वग्गो
[२८७ सिंदुरयं रज्जुः राज्यं च ।
। सिहंडइल्लो बालः दधिसरः मयूरश्च
इति त्र्यर्थः ।(७६०) हिमकालदुहिणे तह झाडविसेसम्मि सीअल्ली ।
सीअणयं पारि-मसाणा, सिह-णोमालिआसु सीह लिया ॥७६॥ सीअल्ली हिमकालदुर्दिनम् झाट- सीअणयं दुग्धपारो श्मशानं च इति विशेषश्च इति द्वयर्था ।
द्वयर्थम् । सीहलिया शिखा नवमालिका च इति
द्वयर्था ।(७६१) सुग्गं च अप्पकुसले णिविग्ध-विसज्जिएमुं च ।
रुप्प-रजगेसु सुज्झयं, अह वेसहर-चडएसु सुहराओ ॥७६२॥ सुग्गं आत्मकुशलम् निर्विघ्नम् विसजितं | सुज्झयं रौप्यम्, सुज्झओ रजकश्च चेति त्र्यर्थम् ।
इति द्वयर्थः । सुहराओ वेश्यागृहम् चटकश्च इति
द्वयर्थः । (७६२) सूरल्ली मज्झण्हे तिणभेए मसयरूवकीड़े अ।
मिगसिसु-सरे सेल्लो, दीहर-भदाकिईसु सेरी अ॥७६३॥ सूरल्ली मध्याह्न : तृणभेदः मशका- | सेल्लो मृगशिशुः शरश्च इति द्वयर्थः । कृतिकीटश्च इति व्यर्थः । सेरी दीर्घा भद्राकृतिश्च इति द्वयर्था ।
(७६३) गामपहाणे सनिज्झकारए तह य सेआलो।
भूए भाविणि सोही, सोवणं आलयण-सिविण-मल्लेसु ॥७६४॥ सेयालो ग्रामप्रधानम् , सांनिध्यकर्ता । सोही भूते भाविनि च काले प्रयुज्यते, च यक्षादिः इति द्वयर्थः । सामर्थ्यात् तदर्थं भवति ।
सोवणं वासगृहम् , सोवणो स्वप्नः | मल्लश्च इति व्यर्थः 'सोवण'शब्दः ।
(७६४) १ ह्नः ग्रामणीतृणम् म पा. । मु. । ह्नः तृणम् म पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org