________________
२८८ ] देसोसहसंगहे
[अर्थ हादिःहड्डे अटिम्मि, हरी कीरे, दूरे हणं, हडं हरिए ।
हत्थं हल्लप्फलियं हुलियं सिग्यम्मि, हणु, ससेसम्मि ॥७६५॥ हड्डं अस्थि ।
हत्थं हल्लप्फलियं हुलियं त्रयः अपि हरी शुकः।
एते शीघ्रार्थाः । हणं दूरम्
"हल्लप्फलियं आकुलत्वम्" इति अन्ये । हडं हृतम् ।
हणु सावशेषम् । यथा---
हरिणासहड्डिय ! मह य हणुधणेणं हडेण हत्थो वि । ण हणं वच्चसि हल्लप्फलियं चलिअम्मि मइ पवणहुलिए ॥६०९॥
अत्र-हंद 'गृहाण'अर्थे । हद्धी निर्वेदे । एतौ प्राकृते निपातेषु उक्तो इति न उक्तौ । (७६५) ।
हत्थारं साहेज्जे, कीलत्थं करगयम्मि हत्थल्लं ।
हक्कोद्धं अहिलसिए, उप्पाडिअयम्मि हक्खुत्तं ॥७६६॥ हत्थारं साहाय्यम् ।
| हक्कोद्धं अभिलषितम् । हत्थल्लं क्रीडया हस्ते गृहीतम् । । हक्खुत्तं उत्पाटितम् । यथा
अणवेक्खिय हत्थारं हक्कोद्धजगज्जयेण कामेण । ससिवयणे ! हक्खुत्ता तुमं सि हत्थल्लभल्लि व्व ॥६१०॥ (७६६) संगफंसयसवहम्मि हजओ, रासयम्मि हल्लीसो।
हत्थल्ली हत्थविसी, बहुजंपिरए हलप्पो अ॥७६७॥ हंजओ साङ्गस्पर्शः शपथः । हत्थल्ली हस्तवृषी । हल्लीसो रासकः-मण्डलेन स्त्रीणां । 'सारी' शब्दो वृषीवाचक उक्तः, ततो नृत्तम् ।
हस्ते सारी हस्तसारी इति न देश्येषु वाच्यः ।
हलप्पो बहुभाषी। १ ह अहणु मु. । २ वर्ग ८, गा. ७२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org