________________
हत्थिमल्ल ]
अट्ठमो वग्गो यथा
तुह हंजओ, अतुल्लं सोहग्गं तुज्झ, ण हु हलप्पो हं। जं हत्थल्लीहत्था णिति मुणिणो वि तुज्झ हल्लीसं ॥६११॥(७६७) 'गेहम्मि हम्मियं, तह चलिय-सयण्हेसु हल्लिअ-हलूरा ।
हासे हद्धय-हसिरिय-हासीया, मक्खिए हवियं ॥७६८॥ हम्मियं गृहम् ।
हद्धओ हसिरिया हासीयं त्रयः अपि हल्लिअं चलितम्
अमी हासार्थाः । हलूरो सतृष्णः ।
हवियं म्रक्षितम् ।
यथा---
गुणहम्मिय ! तुह विरहे सा हवियहलूरहल्लिएकमणा । ण णिएइ कुडयहद्धय-केयइहसिरिय-कर्यवहासीए ॥६१२॥
अत्र-हणइ शणोति । हक्कइ निषेधति । हरइ गृह्णाति । एते धात्वादेशेषु उक्ताः इति न उक्ताः (७६८)
गहभेए हथिवओ, लउडे हरिमिग्ग-हिरिवंगा।
बंभणि-इंदगजेसुं हलाहला-हत्थिमल्ला य ॥७६९॥ हत्थिवओ ग्रहभेदः ।
हलाहला बम्भणिका। हरिमिग्गो तथा हिरिवंगो लैगुडः । । हथिमल्लो इन्द्रगजः ।
यथा--
जो णे गणइ हथिवयं जो पडिमल्लो य हत्थिमल्लस्स । सो किं हरिमिग्गकरो हिरिवंगेणं हलाहलं हणइ ?॥६१३॥(७६९) १ गहम्मि पा. । २ लकुलगुडटः (लकुटः-लगुडः) पा. ।
१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org