________________
२९. ] देसीसहसंगहे
[ हत्यल्लियहत्थल्लियं च हत्थोसारिअए, कलयलम्मि हलबोलो ।
हरिआली दुव्वाए, हथिहरिल्लो य वेसम्मि ॥७७०॥ हत्थल्लियं हस्तापसारितम् । । हरिआली दूर्वा । हलबोलो कलकलः ।
हत्थिहरिल्लो वेषः । अत्र-हरिआलो हरितालः इति 'हरिताल'शब्दभवः । हक्खुप्पइ उत्क्षिपति इति धात्वादेशेषु उक्तः इति न उक्तौ । यथा
हरिआलिकयऽत्थरणा हल्लियकंटया य रणम्मि । णिदियहत्थिहरिल्ला तुह रिउडिंभा करंति हलबोलं ॥६१४॥(७७०) हट्टमहट्टो कल्ले, हत्थच्छुहणी णवबहूए ।
हरिचंदण च घुसिणे, हस्थियचक्खु च वंकदिम्मि ॥७७१॥ हट्टमहट्ठो कल्यः । “कैल्यो नीरोग- हरिचंदणं कुङ्कुमम् । दक्षयोः" [ ]
हस्थियचक्टुं वक्रावलोकनम् । हत्थच्छुहणी नववधः । यथा
हरिचंदणपिंजरिअं हत्थच्छुहणिं सहीउ सिक्खंति । हट्टमहढं दइयं हथिअचक्खूहि पिच्छ तुमयं ति ॥६१५॥(७७१) सालाहणम्मि हालो, हारा लिक्खाइ, हालुओ खीवे ।
हिल-हिल्लाओ तह वालुआसु, हिक्का य रजगीए ॥७७२॥ हालो सातवाहनः।
हिला तथा हिल्ला वालुकाः । हारा लिक्षा ।
हिक्का रजकी। हाओ क्षीवः ।
१ या अरण्ण पा.। २ "कल्यौ सज्ज-निरामयो" [भमर० नानार्थ. लो०
१५९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org