________________
होसमण ] अट्ठमो गो
[ २९१ यथा
हालचउरं पि हु पिअं असई चइऊण दुइकयहिक्का । हारिल्ल-हिलावह-हालुएहिं ही रमइ हिल्लासु ॥६१६॥ (७७२) हिड्डो वामणए, हिज्जो कल्ले, हित्थ-हीरणा लज्जा।
विहुरे हिटो हिहाहिडो य, लहरीइ हिल्लूरी ॥७७३॥ हिड्डो वामनः।
हिट्ठो तथा हिट्ठाहिडो आकुलः । हिज्जो कल्यम्-भविष्यद् अतिक्रान्तं 'अधो'वाचकस्तु 'हिट्ठ'शब्दो 'अधः' च दिनम् इत्यर्थः ।
शब्दभवः । हित्था तथा हीरणा लज्जा । हिल्लूरी लहरी । "हित्थो लज्जितः” इति अन्ये ।। यद् गोपालः लज्जित-भीतौ हित्थो"[] 'त्रस्त'वाची तु 'हित्थ' शब्दः 'त्रस्त'शब्दभवः ।
यथा-- वम्महसरहिल्लूरीहिट्ठा सहि ! रमसि हिड्ड अणहित्थे !। हिज्जो आलीण पुरो वहसि य हिट्ठाहिडा तु हीरणयं ॥६१७।।(७७३) एक्कपयगमणकोलाइ हिंचियं हिंबिअं चेय । हिरडी सउली, हिक्किय-हीसमणा हेसियरवम्मि ॥७७४॥ हिंचियं तथा हिंबिअं एकपदगमन- | हिरडी शकुनिका । क्रीडा ।
हिक्किअं तथा हीसमणं हेषारवः । यद् आह-"उत्क्षिप्य चरणमेकं यत्र शिशुः वल्गति क्रीडा । कथिता 'हिंचिअ''हिंबिअ'नामभ्याम्"। [ ] इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org