________________
१९२]
देसोसइसंगहे
[हिक्कास
यथातुझ रिऊ हिक्किरहयघणहीसमणे रणे सहिरडिम्मि । मरियसिमुहिचिओ हिबिएण णस्सइ सकण्टएक्कपओ ॥६१८॥(७७४) हिक्कास-हिरिंबा पंक-पल्ललेमुं, हिसोहिसा फद्धा । हिंडोलयं च हिल्लोडणं च खेत्तमिगवारणारावे ॥७७५॥ हिक्कासो पङ्कः ।
हिंडोलयं तथा हिल्लोडणं क्षेत्रे मृगहिरिबं पल्वलम् ।
निवारणरवः । हिसोहिसा स्पर्धा ।
"हिंडोलं क्षेत्ररक्षणयन्त्रम्" इति केचित् ।
यथाहिंडोलएण पइणो णटेसु मिगेसु तुह इह हिरिबे । हिक्कासयच्छि ! हिल्लोडणेइ जारो हिसोहिसाइ व ॥६१९॥ (७७५) हिरिमंथा चणएमुं, हीरो सूई णिहे, हुडो मेसे । हुत्तो अभिमुहे, हुड्डा पण म्मि, हुडुअ-हुडुमा पवाह-धया ॥७७६॥ हिरिमंथा चणकाः ।
। हुत्तो अभिमुखः। होरो सूचीमुखाभं दादि वस्तु।। हुड्डा पणः । 'वज्र'वाचकस्तु 'हीर शब्दः संस्कृत- हुडुओ प्रवाहः । समः ।
हुडुमो पताका । 'हर'वाचकस्तु 'हर शब्दभवः । केचित् 'हीर'शब्दं भस्मनि अपि प्रयुञ्जते । हुडो मेषः ।
१. निषेधर' पा. । २. °सा व्व पा. । ३. रो शूचिमु पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org