________________
बद्धणिया ] अहमो वग्गो
[२७३ संडोलिओ अणुगए, सच्चविरं तह अहिप्पेए ।
संगोढणो अ वणिए, समुच्छणी सोहणी य पद्धणिया॥७२३॥ संडोलिओ अनुगतः ।
संगोढणो व्रणितः । सच्चविरं अभिप्रेतम् ।
समुच्छणी तथा सोहणी संमार्जनी । दर्शनार्थः तु दृशेः 'सच्चव'आदेशसिद्धः।
यस्तु “वद्धणियं जाण समुच्छणिं च बहुआरियं तह य" [] इति पाठं दृष्ट्वा 'वद्धणि 'समुच्छणि'शब्दौ वधूपर्यायत्वेन व्याचष्टे स 'बहुआरी' शब्दविप्रलब्धो 'बहुआरी'शब्दं 'संमार्जनी'वाचकं नावगच्छति । तथैव च लेक्ष्यम् उपलक्षयति । यद् धनपाल:-"समुच्छणिया वणिया बोहारी" [ ] इति । गोपालः अपि-"समुच्छणी वर्धनी" [ ] इति आह। देवराजः अपि-“वद्धणिआ सोहणिया बहुआरी तह य मज्जणिया"। [ ] इति आह । द्रोणाचार्यः अपि-"वद्धणिसमुच्छणीओ बोहारी" [ ] इत्याह । अभिमानचिह्नन अपि स्ववृत्तौ उदाहृतम्-यथा"सुणइ समुच्छणिसदं जह जह सुण्हा सइज्झयघरेसु । छिछेण मुयइ तह तह पई पहाए विसूरंती" ॥ [ ]।
१ लक्षणमुपा .। १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org