________________
२७२ ] देसीसहसंगहे.
[ संखद्रहसंखद्रहो य गोलाद्रहम्मि, लद्धम्मि संपडियं ।
सच्चिल्लय-संघयणा सच्च-सरीरेसु, सहरला महिसी ॥७२०॥ संखदहो गोदावरीहृदः ।
सच्चिल्लयं सत्यम् । संपडियं लब्धम् ।
संघयणं शरीरम् ।
सहरला महिषी। यथा
संपडियवम्महाणलतावा पीणत्थणी सहरल व्य । सच्चिल्लयसंकेया संखद्रहं सरइ चारुसंघयणा ॥५७६।। (७२०) संगोवियम्मि संजमियं, णिव्विवरम्मि संकडिल्लं च ।
साविहजंतुम्मि य सरलीआ, संसप्पियं च मंकियए ॥७२॥ संजमियं संगोपितम् ।
सरलीआ श्वावित्संज्ञः प्राणी । संकडिल्लं निश्छिद्रम् ।
"कीटभेदः" इति अन्ये । संसप्पियं मङ्कितम्-उत्प्लुत्य गतम्
इति अर्थः । यथा--
सरलीअमूलतिक्खियणहक्खए संजमेसि जीइ तुमं । संसप्पियं कुण पुरो तीए च्चिय संकडिल्लपेम्माए ॥५७७॥ (७२१) घूअम्मि सहगुहो, तह सत्तिअणा आहिजाईए ।
संखलयं संबूए, संसाहणं अवि य अणुगमणे ॥७२२॥ सहगुहो घूकः ।
संखलयं शम्बूकः-शुक्त्याकारो सत्तिअणा आभिजात्यम् । जलजः प्राणिविशेषः शम्बूकः ।
संसाहणं अनुगमनम् । यथा
संखलयदंत ! हिंडसि ज बाहिं सहगुहो ब्व राईसु । ता तं गयससिअणो किं अम्ह संसाहणं कुणसि १ ॥५७८॥(७२२॥ १ पुणो तो मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org