________________
सरमेय ]
अट्टमो वग्गो
[ २७१
इह " सराहयं जाण पयलायं" इति अभिमानचिह्नसूत्रपाठे स्थिते भन्योन्यपर्यायतया द्वौ अपि सर्पवाचकौ इति अजानता “पयलाओ शराहतः" इति व्याख्याय पाठोदूखलेन यद् उदाहृतम्
जीइ सुहय कयत्थेसु ॥
सरडो व्व विविहरूवो कओ सि तं अणुणयसु मयणपयलाइयं हि मा मं 'मयणपयलाइयं मदनशराहताम्' इत्यर्थः - तद् एतद् असमञ्जसम् । यत् पूर्वदेशीषु "पयलाओ सराहओ" इति सर्पनाममध्ये पठितम् । अभिमानचिन एव स्ववृत्तौ उदाहृतम्
अपच्चलो ति हसिभ वाहो पल्ली वाहवहुआए ।
दट्ठूण अणिब्भिन्नं तिक्खपलासीइ पयलायं ||" [ ]। एवं च अधुनातनदेशीकाराणाम् तद्व्याख्यातॄणां च कियन्तः संमोहाः परिगण्यन्ते ? किं वा परदोषोघट्टनेन ? मोहापसारणार्थं तु इदम् उक्तम् इति अलं बहुना । ( ७१८) संघासय- समसीसी फाइ, समुग्गियं पडिक्खियए । सत्थइयं साणइयं तेयविए, सुमरिअम्मि सरभेयं ॥७१९ ॥
संघासओ तथा समसीसी स्पर्धा । समुग्गियं प्रतीक्षितम् । यदाह" प्रतिपालितं समुग्गियं' [ ] इति । अत्र 'प्रतिपालित' शब्दस्य 'प्रतीक्षितम् ' इति अर्थः अस्माभिः व्याख्यातः । यदि तु पालनमात्रं 'प्रतिपालित' शब्दस्य
अर्थः तद् अपि अस्तु ।
केवलं सहृदयाः प्रमाणम् ।
यथा
Jain Education International
! तं चेय ।
[
]
सत्थइयं तथा साणइयं उत्तेजितम् । सरभेयं स्मृतम् ।
साइए सत्थइओ संघासयउद्धरे ससमसीसी । समरसमुग्गियखिन्नारिभूवसर भेयसत्थो सि ॥ ५७५॥ ( ७१९)
For Private & Personal Use Only
www.jainelibrary.org