________________
२७० ] देसोसहसंगहे
[सत्तत्यसत्तत्थो अहिजाए, पडिवेसियए सइज्झो य ।
संजत्थो कुविए, सदालं सिंदीर-सिंखला णिउरे॥७१६॥ सत्तत्थो अभिजातः।
संजत्थो कुपितः । सइज्झो प्रातिवेश्मिकः ।
“संजत्थो कोपः" [ ] इति अन्ये । सइज्झियं तु प्रातिवेश्यम् । सदालं सिंदोरं सिंखलं त्रयः
अपि एते नूपुरार्थाः । यथा
कि सत्तत्थे दइए संजत्था होसि रणिरसिंदीरे । तुह सद्दालपडिरवोण सइज्झे सिंखलारवो अण्णाए ? ॥५७२॥(७१६) सयढा लंबकचा, संपत्थिय-सयराहया सिग्धे ।
संपासंगं दीहे, सलहत्थो दन्धियाइहत्थम्मि ॥७१७॥ सयढा लम्बकेशाः।
संपासंगं दीर्घम् । संपत्थियं तथा सयराहं शोघ्रम् । । सलहत्थो दादीनां हस्तकः ।
अत्र-सयली मीनः । सरडो कृकलासः । एतौ 'शकलिन् –'सरट'शब्दभवौ । तथा संखाइ संस्त्यायते । सहइ राजते इति धात्वादेशेषु उक्तौ इति न उक्तौ । यथा
संपत्थिय ! सयराहं तीइ घरे सावराह ! मा वच्च । जं अच्छइ वरसयढा संपासंगसलहत्थहत्था सा ॥५७३॥(७१७) सप्पे सराहओ, संवेल्लिय-संवट्टिा य संवरिए।
सरिवाओ सीहरओ आसारे, पेरिए सउलियं च ॥७१८॥ सराहओ सर्पः।
सरिवाओ तथा सीहरओ आसारः। संवेल्लियं तथा संवडिअं संवृतम् । । सउलियं प्रेरितम् । यथा
सरिवायम्मि सराहयघोरे संवेल्लियं कुणसु माणं । जं सीहरयसउलीओ कुवह असंवट्टि मयणो ॥५७४॥ १°लाशः पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org