________________
सुहउत्थिा ] अट्ठमो वग्गो
[२६९ संखलि-संदेवा संखपत्त-सीमासु, संगयं महे।
सेणम्मि सवाओ, संघाडी जुयले, खलम्मि संभुल्लो ॥७१३॥ संखली शङ्खपत्रम्-ताडङ्कः। सवाओ श्येनः । संदेवो सीमा।
संघाडी युगलम् । "नदीमेलकः" इति एके ।
संभुल्लो दुर्जनः । संगयं मसृणम् । यथा
समरासंगय ! रिउखगसवाय ! गायति मलयसंदेवे । चलसंखलिसंघाडीउ किन्नरी तुह जसं असंभुल्ला ॥५६९॥(७१३) असुयंधि संधियं, सउली चिल्ला, वइअरम्मि संघोडी।
संपण्ण-संपणा घयउरत्थगोहमपिट्टम्मि ॥७१४॥ संधियं दुर्गन्धम् ।
संपण्णा तथा संपणा घृतपूरार्थं सउली शकुनिका ।
गोधूमपिष्टम् । संघोडी व्यतिकरः। यथा
रक्खसु तुमं असंधियसंपणपायम्मि सउलिसंघोडि । जं अज्ज आगमिस्सइ वल्लहसंपण्णभोयणो दइओ ॥५७०॥(७१४) 'संजद्धं सप्फंदे सच्छह-सरिसाहुला सरिसे ।
संभलि-सण्हाई-सहउत्थिय-सुहउत्थिआउ दुईए॥७१५॥ 'संजद्धं सस्पन्दम् ।
संभली सण्हाई सहउत्थिआ । सच्छहो तथा सरिसाहुलो द्वौ अपि सुहउत्थिआ चत्वारोऽपि एतौ सदृशाौँ ।
दूतीवाचकाः। यथा
संभलिसहउत्थिवरे ! सुहउत्थिअसच्छ हेण कम्मेण । तं सहाई जं तुह मोणं असरिसाहुलं असेंजद्धं ॥५७१॥(७१५). १ संजुद्धं पूनामु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org