________________
२६८ ] देसीसहसंगहे
[ सण्णिययथा--
जायवसंगोल्लीणं खयं सुणता वि खीवसंगेल्ला । बुद्धिविहूणा संभवगय व्व सविसं विसं ति न मुणंति ॥५६५॥ बहुणो वि ण कापुरिसा हुंति महारंभकज्जभारखमा । सत्तल्लिसत्थरेहिं ण संगहो होइ कइया वि ॥५६६॥ (७१०) सण्णियं ओल्ले, दप्पोद्धरे सराहो, दिए सवासो य ।
संफाली पंतोइ, सयग्घि-सइत्ता घरट्टि-मुइएसु ॥७११॥ सण्णियं आर्द्रम् ।
संफाली पङ्क्तिः । सराहो दर्पोद्धरः ।
सयग्घी घरट्टी। सवासो ब्राह्मणः ।
'शतघ्नी'शब्दो येषां संस्कृते
प्रसिद्धः तेषां न देशी ।
| सइत्तो मुदितः । यथाहोसि सराहसवासय ! ण सइत्तो भोयणेण जं तुज्झ । रदसंफालिसयग्यो ण हु थक्कइ सण्णियम्मि सुक्के य ॥५६७॥(७११) संणेज्झो जक्खे, सव्वला कुसी, संबरम्मि संखालो। संकर-साहीओ रच्छाए, णियडे सगेदं च ॥७१२॥ सण्णेज्झो यक्षः ।
संकरो तथा साही रथ्या सव्वला कुशी।
सगेदं निकटम् । संखालो संवराख्यः मृगविशेषः ।। यथा-- वेससगेहे संकरमज्झे णं आसि तं सुहडमाणी। सव्वलहत्थो संखालभया कि भरसि साहिसण्णेझं? ॥५६८॥(७१२)
१ °यं मुणं पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org