________________
सविस]
[२६७
संगा तथा संडी वल्गा। संपा काञ्ची। सरा माला।
अहमो वग्गो
संखो मागधः । सरली चीरिका। सरत्ति सहसा।
यथा
समरे संखवहूए सरलिझुणीइ दढसंपसरियाए । मुहडे सरत्ति वालियसंगे संडीइ धरियए तुरओ ॥५६३॥(७०८) सज्जोक्कं पच्चग्गे, सउणं रूढे, पसूणए सढयं ।
सलली सेवा, सभरो गिद्धे, सद्धाइ सगयं च ॥७०९॥ सज्जोक्कं प्रत्यग्रम् ।
सलली सेवा । सउणं रूढम् ।
सभरो गृध्रः । सढयं कुसुमम् ।
सगयं श्रद्धा ।
यथातह सज्जोक्के सढए सभरो मंससगएण सललिपरो । होइ विलक्खो किंसुय ! सउणं इणं वा मलीमसमुहाणं ॥५६४॥(७०९) सत्थर-संगोल्ली-संगेल्ला णिअरम्मि, संगहो मोब्भे। सत्तल्ली सेहाली, पसवजरा संभवो, सुरा सविसं ॥७१०॥ सत्थरो संगोल्ली संगेल्लो त्रयः अपि । सत्तल्ली शेफालिका। एते समूहार्थाः ।
संभवो प्रसवजरा। शय्यार्थः तु सत्थरो 'सस्तर शब्दभवः। सविसं सुरा । संगहो गृहोपरि तिर्य गदारु । केचित् तु “सग्गहो मुक्को" [ ] इति पठन्तः 'सग्गह' शब्दं मुक्तपर्यायं व्याचक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org