________________
२६६] देसीसहसंगहे.
[ सढिअत्र-वेलेवइ उपालभते वञ्चति च इति धात्वादेशेषु उक्तः इति न उक्तः ।
अत्र-वोज्जइ त्रस्यति वीजयति च इति धात्वादेशेषु उक्तः इति न उक्तः । (७०६)
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ सप्तमो वर्गः । ॥ ग्रं० ३९५ ॥
अष्टमो वर्गः अष्टमवर्गे प्राकृते श-धौ न संभवतः इति 'स' आदयः प्रस्तूयन्तेसीह-कुमुएमु सढि-संफा, सह-संधारिया जोग्गे।
सत्ती वंकतिवयवटुलदारू, सत्थ-सेहिया य गए ॥७०७॥ सढौ सिंहः ।
सत्ती वक्रपादत्रयं वृत्तं दारु । संफं कुमुदम् ।
यद् आह-“पल्लंकपायसरिसं । सहो तथा संधारिओ योग्यः । तिदारुयं उद्धणिमिअआयरिसं ।
तं जाणसु सत्ति" [ ] इति । गोपालस्तु-"सत्ती कलसाधारो दारु भबेत् तल्पसमसमुच्छ यणम्" [] इति आह ।
सत्थो तथा सेहिओ गतः । यथा
संफअच्छी सढिमज्झा संधारियसयणसेहिए दइए । सत्तीसत्थं कलसं रयअंतसहवारिणा भरइ दइया ।।५६२॥ (७०७) संगा संडी वग्गा, संपा कंची, सरा माला । संखो बंदी, सरली चीरीइ, सरत्ति सहसत्थे ॥७०८॥
१ अत्र कलिकाताआवृत्तौ 'वेहवई' इति पाठः स न युक्तः, व्याकरणे तस्य. उपालम्भार्थे अविधानात् [८।४।९३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org