________________
वोझर ] सत्तमो वग्गो
[ २६५ विरिचिरो अश्वः विरलं च । विचिणियं पाटितम् धारा च । "विरिचिरा धारा" इति केचित् । । वीअं विधुरम् तत्कालं च इति विरिंचिओ विमल: विरक्तश्च । द्वयर्थम् ।
__ अत्र-विम्हरइ स्मरति विस्मरति च इति धात्वादेशेषु उक्तम् इति न उक्तम् । (७०३)
वुण्णो भीअ-उव्विग्गेसु, चोर-मुसलेसु वेलू अ ।
वेल्लो केसेसुं तह पल्लव-वल्ली-विलासेसु ॥७०४॥ बुण्णो भीतः उद्विग्नश्व, ओष्ठ्यादिः । वेल्ला केशाः, वेल्लो पल्लवः वेल्ला वल्ली अयं प्रायेण ।
वेल्लो विलासश्च इति चतुरर्थः 'वेल्ल' वेलू चौरः मुसलं च ।
शब्दः । अत्र--- "वेव्वे भय-वारण-विषाद-आमन्त्रणार्थेषु प्राकृतलक्षणे निपातेषु उक्तः इति न उक्तः । (७०४)
वेइद्धो उद्धीकय-विसंटुल-आविद्ध-सिढिलियंगेसु ।
वेआलो अन्ध-तमेमुं, वेयारियं अवि पयारिय-केचेसु ॥७०५॥ वेइद्धो ऊर्वीकृतः विसंस्थुलः आविद्धः। वेआलो अन्धः अन्धकारश्च । शिथिलतां गतश्च इति चतुरर्थः ।
वेयारियं प्रतारितम् , वेयारिया केशाश्च इति द्वयर्थः
'वेयारिय'शब्दः (७०५) वेहविओ अणायर-कोवणेसु, वेलाइभं च मिउ-दीणं ।
वेल्लहलो मउअ-विलासीमुं, वोज्झरं अईअ-भीएमु ॥७०६॥ वेहविओ अनादरः रोषाविष्टश्च । वेल्लहलो कोमलः विलासी च । वञ्चितार्थस्तु 'वञ्चि' धात्वादेशसिद्धः। | वोज्झरं अतीतं भीतं च । वेलाइअं मृदु दीनं च ।
१ मुशलं पा. । २ कएसुं पा.। ३ विशंस्थु पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org