________________
२६४ ] देसीसहसंगहें
[ विडिमवाउत्तो विटः जारश्च ।
विक्खभो स्थानम् अन्तरालं च । "वायउत्तो" इति अन्ये ।
'विस्तारवाचकः तु 'विष्कम्भ'शब्दविल्लं अच्छम् विलसितं च ।
भवः। विविखण्णं आयतम् जघनं च ।
"अवतीर्णम्" इति अपि अन्ये ।(६९८) विडिमो सिमुमिय-गंडेसु, दिट्ठ-वीसंतएसु विव्याओ।
खलभिक्ख-वेज्ज-वाविय-दाणेसु विप्पयं चेय ॥६९९॥ विडिमो बालमृगः गण्डकश्च इति द्वयर्थः। विप्पयं खलभिक्षा वैद्यः वापितम् दानं विवाओ अवलोकितः विश्रान्तश्च । । चेति चतुरर्थम् । (६९९)
विड्डिरं आभोग-रउद्देसु, विलास-जघणेसु विच्छेओ।
विहि-गोसेसु विहाणो, संझा-चोरेसु य वियालो ॥७००॥ विड्डिरं आभोगः रौद्रं च । विहाणो विधिः प्रभातं च । विच्छेओ विलासः जघनं च । वियालो सन्ध्या चौरश्च । (७००)
विरहो रह-कोसुंभेसु, वित्तई गन्वि-विलसिएमुं च ।
परिपाडियम्मि विचिए विरलम्मि य विच्छियं होइ ॥७०१॥ विरहो एकान्तम्, कुसुम्भरक्तवस्त्रं च। । विच्छियं पाटितम् विचितम् विरलं च वित्तई गर्वितः विलसितं च । इति व्यर्थम् । (७०१) "वित्तई गर्वः" इति अन्ये ।
विमलियं अवि पण्णत्तं मच्छरभणिए, ससद्दे य।
विसमियं अमल-उत्थिएमु, विलइयं अहिज्ज-दीणेसु ॥७०२॥ विमलियं मत्सरभणितम् सशब्दं च । विसमियं विमलम् उत्थितं च । इति द्वयर्थम् ।
विलइयं अधिज्यम् दीनं च। (७०२) हय-विरलेसु विरिचिरं, अमलम्मि विरिचिओ विरत्ते य । फाडिय-धारासुं विचिणियं, वीअं च विहुर-तकाले ॥७०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org