________________
विविखण्ण ] सत्तमो वग्गो
[ २६३ वडप्पं लतागहनम् निरन्तरं वृष्टिश्चेति । । वयलो विकसन् कलकलश्च इति द्वयर्थः। वरडी लैलाटी दंशभ्रमरश्च, दंश- वल्लाओ श्येनः नकुलश्च ।(६९४) श्वासौ भ्रमरश्च इति विग्रहः । यद् आह-"वरडी तैलाटी स्यात्"[ ]इति। "दंशभ्रमरविशेषः वरडो" []इति च । ।
खेत्ते घरे य वलयं, सुंदर-बहुसिक्खिएम वत्तद्धो । वयणं मंदिर-सेज्जासु, वप्पिणो खेत्त-उसिएसु ॥६९५॥ वलयं क्षेत्रम् गृहं च।
। वयणं मन्दिरं शय्या च । वत्तद्धो सुन्दरः बहुशिक्षितश्च इति । वप्पिणो क्षेत्रम् उषितश्च । (६९५) द्वयर्थः ।
वल्लरं अरण्ण-महिस-खेत्त-जुव-समीर-णिज्जल-वणेसु।
साल-विडंकेसु वरंडो, साहेज्ज-विकचेसु वग्धाओ ॥६९६॥ वल्लरं अरण्यम् महिषः क्षेत्रम् युवा । वरंडो प्राकारः कपोतपाली चेति समीरः निर्जलदेशः वनं च इति द्वयर्थः । सप्तार्थम् ।
| वग्घाओ साहाय्यम् विकसितश्च । अत्र-वलइ आरोपयति गृह्णाति च । वंफइ वलति काङ्क्षति च । एतो धात्वादेशेषु उक्तौ इति न उक्तौ । (६९६)
अंगम्मि वट्टमाणं गंधद्दव्वाहिवासभेए य ।
वत्थाहरणम्मि तहा अब्भुदयाऽऽवेयणम्मि वड्ढवण ॥६९७॥ वहमाणं अङ्गम् गन्धद्रव्याधिवासभेदश्च । वड्ढवणं वस्त्राहरणम् अभ्युदयाऽs
| वेदनं चेति द्वयर्थम् । अत्र--वरहाडइ-निःसरति इति "धातवोऽर्थान्तरेऽपि" [८।४।२५९] इति निषेधति च-धात्वादेशेषु उक्तः इति न उक्तः । (६९७)
वाउत्तो विड-जारेसु, विल्लं अच्छे विलसिए य । ठाण-विचालेसु विक्खभो, दीह-जपणेमु विक्खिण्णं ॥६९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org