________________
२६२ ] देसीसहसंगहे
[ वोकिल्लिययथा
अंसुयवोसट्टच्छी वोसेअहिया य विरहतावेण । कह पेच्छे वोरल्लि वोहारमिसा किमित्थ सहि ! णेसि ? ॥५६०॥
अत्र-वोक्कइ विज्ञपयति । वोलइ गच्छति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । (६९१)
वोकिल्लियं च रोमन्थे, तह वोभीसणो वरायम्मि । वोकिल्लियं रोमन्थः ।
| वोभीसणो वराकः । यथा--
उप्पाइउं असमत्था जे चवियचव्वणं कुणंति कई । वोभीसणा फुडं ते वोकिल्लियकारिणो पमुणो ॥५६॥
अथ अनेकार्थाःदारेगदेस-खेत्तेसु वडो अ, वणो अहियार-सवचेसु ॥६९२॥ वडो द्वारैकदेशः क्षेत्रं चेति द्वयर्थः । । वणो अधिकारः श्वपचश्च । (६९२)
वंठो अकयविवाहय-णिन्नेहय-खंड-गंड-भिच्चेसु ।
तणु-बलिय-भूअगहिएमुं वप्पो, वणं अच्छ-रत्तेसु ॥६९३॥ वंठो अकृतविवाहः नि:स्नेहः खण्डः वप्पो तनुः बलवान् भूतगृहीतश्च इति गण्डः भृत्यश्चेति पञ्चार्थः । व्यर्थः ।
क्षेत्रवाचकः तु 'वप्र'शब्दभवः ।
वणं अच्छम् रक्तं चेति । अत्र-वले निर्धारण-निश्चययोः । वणे निश्चय-विकल्प-अनुकम्प्य-संभावनेषु । एतौ शब्दानुशासने निपातौ उक्तौ इति न उक्तौ ।(६९३)
झाड-झडीसु वडप्पं, वरडी तेलाडि-दंसभमरेसु । वियसंत-कलयलेसुं वयलो, सेण-णउलेसु वल्लाओ ॥६९४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org