________________
वोसट्ट ] सत्समो वग्गो
[२६१ यथा
अमुणियवेसक्खिज्जं लज्जावेल्लाइयं इमं बालं । वेवाइयरोमंचो कि रे ! वोवाल ! छिप्पेसि ? ॥५५८॥ अत्र-वेरुलिअं वैडूर्यम् इति 'वैडुर्य'शब्दभवम् ।
वेअडइ खचति । वेहवइ वञ्चति । वेमयइ भनक्ति । एते धात्वादेशेषु उक्ता इति न उक्ताः । (६८९)
वोकिल्लो घरसूरे, तह वोज्झय-चोज्झमल्लया भारे ।
अणुचियवेसम्मि य वोमज्झो, वोरच्छ-चोदहा तरुणे ॥६९०॥ वोकिल्लो अलीकशूरः ।
वोमज्झो अनुचितो वेषः । वोज्झओ तथा वोझमल्लो भारः । 'वोमझिअं अनुचितवेषग्रहणम्' इति
तु अस्यैव णिगन्तस्य सिद्धम् । वोरच्छो तथा बोद्रहो तरुणः ।
वोद्रहो ओष्ठ्यादिः प्रायेण । यथा
वोकिल्लय ! वोरच्छय ! असिवोझं फलयवोज्झमल्लं च ।। किं वहसि वोद्रहीणं मज्झे एसो खु वोमज्झो ॥५५९॥ (६९०) वोहारं जलवहणं, णहसियचोदसिछणम्मि वोरल्ली ।
वोसेअं उब्भुयाणे, भरिउल्लट्टम्मि वोसर्ट ॥६९१॥ वोहारं जलस्य वहनम् । । वोसेअं उब्भुयाणं उन्मुखगतम् इत्यर्थः। वोरल्ली श्रावणशुक्लचतुर्दशीभवः वोस भृतोल्लुठितम् । उत्सव विशेषः । केचित् “इमाम अपि 'वोरल्लीम्" आहुः।
१ शुक्लपक्षच पा. । २ श्रावणशुक्ल चतुर्दशीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org