________________
देसीसहसंगहे
[ वेडिय
२६०J
यथा--
अंधारवेण्टिआसु दिसासु जं भमसि दिअर ! वेरिज्जो। गयवेप्पुअय ! णूणं तं वेल्लिरिवेइयाहिं हरिओ सि ॥५५५॥ अत्र-वेल्लइ रमते इति धात्वादेशेषु उक्तम् इति न उक्तम् । (६८६) मणियार-घरोलीमुं वेडिय-वेसंभराओ य।।
वेलुलियं वेरुलिए, वेअडियं तह य पच्चुत्ते ॥६८७॥ वेडिओ मणिकारः ।
वेलुलियं वैडूर्यम् । वेसंभरा गृहगोधा ।
वेअडियं प्रत्युप्तम् ।
यथावेसंभरासिरोमणिवेलुलियाऽऽहरणं उप्पलच्छीए । वेडिय ! जइ देसि तुम, होसि तओ तीइ हिययवेअडिओ ॥५५६॥(६८७) वेडइओ वाणियए, कलुससुराए य वेण्टसुरा। भमरम्मि वेणुणासो, संकडए वेडिकिल्लं च ॥६८८॥ वेडइओ वाणिजकः ।
वेणुणासो भ्रमरः । वेण्टसुरा कलुषा सुरा ।
वेडिकिल्लं संकटम् ।
यथामहपाणंधे अम्हे णिएवि वेडइय ! वेणुणासे व्व । कि लोयवेडिकिल्ले वेण्टसुरं देसि पाणि खिविय ॥५५७॥(६८८) वेवाइयं उल्लसिए, वेल्लाइयं अवि य संकुइए।। वेसत्तणम्मि वेसक्खिज्जं, उसहम्मि वोवालो ॥६८९॥ वेवाइयं उल्लसितम्।
वेसक्खिज्ज द्वेष्यत्वम् , अयम् वेल्लाइयं संकुचितम् ।
ओष्ठ्यादिः प्रायेण । वोवालो वृषभः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org