________________
वेरिज सत्तमो वग्गो
[२५९ यथा-- वेंढिं हणिउं जण्णे धावसि वेप्पो च विप्प ! जडवुप्फ !। तो वेणाओ पडिओ पडिअदसणमूलवेल ! लहसु फलं ॥५५३॥(६८४ वेत्तं च अच्छवत्थे, विडम्बणाए अ वेलंबो। वयणिज्जे वेणिअ-वेसणा य, मउअम्मि वेअल्लं ॥६८५॥ वेत्तं अच्छवस्त्रम् ।
वेणिअं तथा वेसणं वचनीयम् । वेलंबो विडम्बना ।
वेअल्लं मृदु । "वेअल्लं असामर्थ्यम्". इति अन्ये ।
यथा
वेअल्लवेत्तं एवं अवेणि पामराण दंसन्तो। अण्णाणतणवेसणवेलंबं लहसि वणिउत्त ! ॥५५४॥ अत्र- 'वेसणं' ओष्ठ्यादिकं केचित् पठन्ति । (६८५) वेसाइ वेल्लिरी, वेइआ सलिलहारिणीए च ।।
वेण्टिअ-वेप्पुअ-वेरिजा वेढिअ-सेसव-असहाएम् ॥६८६॥ वेल्लिरी वेश्या ।
वेण्टिअं वेष्टितम् । वेइमा जलहारिणो ।
वेप्पुझं शिशुत्वम् । अगुलिमुद्रावाचकः तु 'वेदिकर' "भूतगृहोतम्" अपि अन्ये । शब्दभवः।
वेरिज्जो असहायः-एकाकी इत्यर्थः। "वेरिज्जं साहायकम्" इति अपि
अन्ये । यद् आह गोपाल:“असहायं वेरिज्जं साहायकम् अपि च केचिद् इच्छन्ति" ॥ [ ] |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org