________________
२५८ ) देसीसइसंगहे
[विलुत्तहिमभयथा
मयणविअंसय ! विअओलिओ विसंवायकम्मणा तं सि । जलहरविमलहरविऊरिआ विरहिणीउ जं हणसि ॥५५१॥
अत्र-विहोडइ ताडयति । विउडइ, विप्पगालइ नाशयति । विच्छोलइ कम्पयति । विढवइ अर्जति । विरोलइ मध्नाति । विअट्टइ, विलोदृइ विसंवदति । विसूरइ विद्यते । विसदृइ दलति । विहीरइ, विरमालइ प्रतीक्षते । विडविड्डइ रचयति । एते धात्वादेशेषु उक्ताः इति न उक्ताः । (६८२) ।
काले कज्जअयाणे विलुत्तहिअओ, तरङ्गए वीली ।
वीची लहुरच्छा, वीमुं जुअए, वीलणं च पिच्छिलए ॥६८३॥ विलुत्तहिअओ यः काले कार्य कर्तुं न । वीची लघुरथ्या । जानाति ।
वीसुं युतकम्-पृथग्-इत्यर्थः । सामवीली तरः।
स्त्यवाचकः तु 'वीसुंशब्दः 'विष्वक्'
शब्दभवः ।
वीलणं पिच्छिलम् । अत्र-वीसालइ मिश्रयति । वीसरइ विस्मरति । एतौ धात्वादेशेषु उक्ती इति न उक्तो। यथा-- जं णिसि वीचीए जलवीलीगयवीलणतणाइ तुमं । ण गओ सि हविअ वीसुं तं दइअंता विलुत्तहिअओ सि ॥५५२॥(६८३) वुप्फं च सेहरे, गहगहिए वेप्पो, पसुम्मि वेंदी अ । वेलं च दंतमंसे, वेणो विसमे गईतूहे ॥६८४॥ वुप्फ शेखरः ।
वेलं दन्तमांसम् । वेप्पो भूतादिगृहीतः।
"वेला" इति अन्ये । वेढी पशुः ।
वेणो विषमः सरिदवतारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org