________________
- विमलहर ]
यथा
विरहविडिच्चिरङ्गे तीइ विअंगिअसहीय फुट्ठति । मुत्ता विलिंजराउ व तुमं तु विक्केणुए अस्थि रयसत्तो ॥ ५४८ || (६७९) कोमलअबलङ्गीए विलिव्विली, विहरिअं च सुरयम्मि ।
विप्फाडियं च विइंडियं च विप्पिडिअ च णासि ||६८० || विलिग्विली कोमलनिःस्थामतनुः । विष्फाडि विडिअं विप्पिंडिअं
विहरिअं सुरतम् |
त्रयः अपि एते नाशितार्थाः ।
यथा
विआरिआ पूर्वान्ह भोजनम् ।
विरल्लिअं जलार्द्रा ।
विस्तारितार्थ तु तनोतेः आदेशे
सिद्धम् ।
यथा
सतमो वग्गो
विष्फाडिअसहिअं अविइंडिअपारेवएहि कयरावं । विपिडिअभयलज्जं विलिव्विलीविहरिअं भरिमो ||५४९ || ( ६८०) पुव्वण्हभोअण - जलोल्लेसु विआरिअ - विरल्लिआ चेअ ।
भच्छि जल विमअ-विसालया तह विहाडणं अणत्थे ॥ ६८१ ॥
१७
Jain Education International
विमइअं भसितम् ।
विसालओ जलधिः ।
विहाडणं अनर्थः ।
गुणमणिविसालय ! तु विहाडणगयाण वेरिअसिसूण | विमइअगुरूण अंसुअविरल्लिआणं विआरिआ कत्तो ? ।। ५५० ॥ (६८१) मणिम्म विसंवायं विभओलिअं अवि, विअंसओ वाहे । ur faऊरिअ, तह कोलाहलयम्मि विमलहरो ||६८२॥ विसंवायं तथा विअओलिअं मलिनम् । विअंसओ व्याधः ।
[ २५७
विऊरिअं नष्टम् । विमलहरो कलकलः ।
For Private & Personal Use Only
www.jainelibrary.org