________________
२५६ ]
देसीसहसंगहे
[विन्मेइम
यथा---
अविरिज्जओ सि कुट्टिअविसारय ! किं अम्बए विलुपेसि । विप्पवरोचिअ ! गंतुं वेअड्ढवणम्मि विसमयं भुञ्ज ॥५४५॥(६७६) सूईविदधे विभेइअं, चउरगइहयम्मि विक्कमणो । कीडे विलुपओ, णिसि च विड्डिरिल्ला, विडंकिआ वेई ॥६७७॥ विन्भेइअं सूच्या विद्धम् ।
विलुपओ कीटः । विक्कमणो चतुरगतिः तुरेगः । विड्डिरिल्ला रात्रिः ।
विडंकिआ वेदिका। यथाएअं विडंकिअठिअं पलोइउं विड्डिरिल्लबइवयणं । कि अविन्भेइअकग्णय ! विलुपए दलसि विक्कमणगमणो? ॥५४६॥(६७७) पच्छातावम्मि विणिव्वरं च, कोसुम्भयम्मि विरहालं । विच्चोअय-विब्भवणा उवहाणे, तह विआलुभो असहणे ॥६७८॥ विणिव्वरं पश्चात्तापः ।
विच्चोअओ तथा विब्भवणं विरहालं कुसुम्भरक्तं वस्त्रम् । उपधानम् ।
"विभमणं" इति अन्ये ।
विआलुओ असहनः । यथा--. विभवणे विच्चोईकए भुए जूडके अ उल्लिहिए । अइ बिरहालवईए कुवसि विआलुअ ! विणिव्वरो होही ॥५४७॥(६७८) धाणा विलिंजराओ, विअंगिअं णिन्दिअत्थम्मि । विक्केणुअं च विक्केज्जे, विकराले विडिचिरं चेअ ॥६७९॥ विलिंजरा धानाः ।
विक्केणुअं विक्रेयम् । विअंगि निन्दितम् ।
विडिच्चिरं विकरालम् । "विडिचिरं" इते अन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org