________________
वेअड्ढ ] सत्तमो वग्गो
[२५५ विग्गोवो व्याकुलभावः ।
विसिणो रोमशः । विक्खण तथा विततं कार्यम् । विरिक्कं पाटितम् ।
विहयं पिञ्जितम् ।. यथामहविक्खणविग्गोवे तं अणुणिन्तीइ तइ कयं विततं । . विहयालया सि जं सहि ! णक्खविरिका य पुलयविसिणा ॥५४३॥(६७४) लज्जाइ विलिअ-विहूणा-वेदणा तहेअ वेलूणा । सन्माणुम्मि विडप्पो, विडओ अ, विहुंडुओ चेअ ॥६७५॥ विलिभं विणा वेदूणा वेलूणा- । विडप्पो विडओ विहुंडुओ त्रयः एते चत्वारः लज्जार्थाः ।
अपि एते राहुवाचकाः। यत् तु विलिअं विप्रियं तत् 'व्यलीक' शब्दभवम् । केचित् 'वेलणयं लज्जा" [ ] इति आहुः।
विजुला विद्युत् । विलया वनिता। एतौ 'विद्युत्-वनिता' शब्दभवौ । तथा विराइ विलोयते इति धात्वादेशेषु उक्तः इति न उक्तः । यथा
गयविदणे गयवेदृणो विलिअसहिए सवेलूणो । विडयारिवल ! विहुंडुअघोरम्मि विडप्पधोरो सि ॥५४४॥ (६७५) घटे विसारओ तह, विरिज्जय-विलुपिया अणुग-इट्ठा ।
भल्लायए विसमयं विप्पवरं तह य वेअड्डें ॥६७६ ॥ विसारओ धृष्टः ।
विसमयं विप्पवरं वेअड्ढं त्रयः विरिज्जओ अनुचरः।
अपि अमी भल्लातकार्थाः । विलुपिअं अभिलषितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org