________________
२५४ ]
- देसीसहसंगहे
[ विच्छोह___ अत्र-विसो आखुः इति 'वृष'शब्दभवः । विड्डा लज्जा इति 'ब्रीडा'शब्दस्य तैलादिपाठात् डस्य द्वित्वे सिद्धम् इति न उक्तौ । यथा--
तुह णिव ! विपित्तगुण ! विहसिव्विअविल्हजस ! चत्तकरिविसिआ। वाहगणेएहि मुक्का वायडघडवायणा हुआ रिउणो ॥५४०॥(६७१) विच्छोहो विरहे, विरस वरिसम्मि, विसढो अ णीराए ।
कमलासणो विसारी, विढणा पण्ही, चमूइ विसरो अ॥६७२॥ विच्छोहो विरहः ।
विसारी कमलासनः । विरसं वर्षम् ।
विढणा पाणिः । विसढो नीरागः, "नोरोगः” इति अन्ये । विसरो सैन्यम् । विषमवाचकः तु 'विषम'शब्दभवः । । यथा---
विसढ ! विढणा वि ण तुहं तप्पड़, विच्छोहिआ तुमए । कामविसरेसमहुणो दिणं पि मन्नइ विसारिविरसं व ॥५४१॥(६७२) विहई वुन्ताकीइ, विरूवे विक्खास-विरुअ-वेलंका ।
विलय-विओल-विहण्णा सरत्थ-आविग्ग-पिंजणेसु च ॥६७३॥ विहई वृन्ताको।
विलओ सूर्यास्त मयः । विक्खासो विरुओ वेलुको त्रयः अपि । विओलो आविग्नः । अमो विरूपार्थाः ।
विहण्णं पिञ्जनम् । यथा-- . विक्खास ! विहइकच्छे विहण्णहत्थं पि सव्वविरुअंतं । विलए जं रमसि तओ वेलुको तुह ण को वि अविओले ॥५४२॥(६७३) विग्गोवो आउलया, विक्खण-वितता य कज्जम्मि । विसिणो अरोमसे, फाडिए विरिक्कं च, पिञ्जिए विहयं ॥६७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org