SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ विहसिव्विा ] सत्तमो बन्गो [ २५३ यथावाणिअन्तरवाडंतराइ मुण्णाइ तह तए रमिअं । जह सहि ! वावडयपिओ वोच्चत्थं अज्ज वि भरेइ ॥५३७॥(६६८) तुरयम्मि वासवारो, सिरिआहरणम्मि वालवासो अ। वावोणयं विकिण्णे, णपडिग्गाहयम्मि वामणिओ॥६६९॥ वासवारो तुरगः । वावाणयं विकीर्णम् । वालवासो शिरआभरणम् ।। वामणिओ नष्टप्रत्यादाता) यथा-- णट्ठाण रिउवहूणं वावोणयकणयवालवासाण । तुह वासवारवाला वामणिआ हंति कुमरवाल ! णिव ! ॥५३८॥(६६९) साणम्मि वासवालो, सुरणाहे वाणवालो । वारसिआ मल्ली, कणए वालंफोस-वालिआफोसा ॥६७०॥ वासवालो श्वा। वारसिआ मल्लिका । वाणवालो इन्द्रः । वालंफोसं तथा वालिआफोसं कनकम् । यथा चारसिआइ महाबल ! सुवासवालरह ! वाणवालपिअ ! । तुमं अच्चिऊण वालंफोसपिओ लहइ वालिआफोसं ॥५३९॥ ___ अत्र-वाहिप्पइ व्याहियते । वावंफइ श्रमं करोति इति धात्वादेशेषु उक्तौ इति न उक्तौ ।(६७०) वाहगणो मती, ददुरडे वायडघडो, विसी सारी । विल्हं च धवलवण्णे, विपित्त-विहसिविआ विअसिअम्मि ॥६७१॥ वाहगणो मन्त्री, 'क'प्रत्यये वाह- | विल्हं धवलम् । गणओ। विपित्तं तथा विहसिविमं विकसितम् । वायडघडो दर्दुरकाख्यः वाचविशेषः भरते प्रसिद्धः । विसी करिशारिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016081
Book TitleDesi Shabda Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1974
Total Pages1028
LanguageGujarati
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy