________________
विहसिव्विा ] सत्तमो बन्गो
[ २५३ यथावाणिअन्तरवाडंतराइ मुण्णाइ तह तए रमिअं । जह सहि ! वावडयपिओ वोच्चत्थं अज्ज वि भरेइ ॥५३७॥(६६८) तुरयम्मि वासवारो, सिरिआहरणम्मि वालवासो अ। वावोणयं विकिण्णे, णपडिग्गाहयम्मि वामणिओ॥६६९॥ वासवारो तुरगः ।
वावाणयं विकीर्णम् । वालवासो शिरआभरणम् ।।
वामणिओ नष्टप्रत्यादाता) यथा-- णट्ठाण रिउवहूणं वावोणयकणयवालवासाण । तुह वासवारवाला वामणिआ हंति कुमरवाल ! णिव ! ॥५३८॥(६६९) साणम्मि वासवालो, सुरणाहे वाणवालो । वारसिआ मल्ली, कणए वालंफोस-वालिआफोसा ॥६७०॥ वासवालो श्वा।
वारसिआ मल्लिका । वाणवालो इन्द्रः ।
वालंफोसं तथा वालिआफोसं कनकम् । यथा
चारसिआइ महाबल ! सुवासवालरह ! वाणवालपिअ ! ।
तुमं अच्चिऊण वालंफोसपिओ लहइ वालिआफोसं ॥५३९॥ ___ अत्र-वाहिप्पइ व्याहियते । वावंफइ श्रमं करोति इति धात्वादेशेषु उक्तौ इति न उक्तौ ।(६७०)
वाहगणो मती, ददुरडे वायडघडो, विसी सारी ।
विल्हं च धवलवण्णे, विपित्त-विहसिविआ विअसिअम्मि ॥६७१॥ वाहगणो मन्त्री, 'क'प्रत्यये वाह- | विल्हं धवलम् । गणओ।
विपित्तं तथा विहसिविमं विकसितम् । वायडघडो दर्दुरकाख्यः वाचविशेषः
भरते प्रसिद्धः । विसी करिशारिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org