________________
२५२ ] देसीसहसंगहे
[ वाउल्लवाउल्लो पलविरए, वायारो सिसिरवायम्मि। वाणीरो जम्बू, वायाडो कीरे, किमिम्मि वाडिल्लो ॥६६६॥ वाउल्लो प्रलपनशीलः ।
वाणीरो जम्बूवृक्षः । वायारो शिशिरवातः।
वायाडो शुकः ।
वाडिल्लो कृमिः । यथा
वाडिल्लो व्य पुणो रम वाणीरवणम्मि तीइ अमुचीए। तुमं अगणिअवायारो णिग्धिण ! वायाडवाउल्ल! ॥५३५॥(६६६) वालप्पं विप्पं तह णझूले, वावि पसारिअए ।
गण्डयमिगम्मि वाडिम-विडोमिआ, वायणं च लाहणए ॥६६७॥ वालप्पं तथा विप्पं पुच्छम् । । वाडिमो तथा विडोमिओ गण्डक मृगः। वाविअं विस्तारितम् ।
वायणं भोज्योपायनम् । अत्र 'वासाहू भेकः' इति 'वर्षाभू' शब्दभवत्वान्नोक्तः । यथा
वाडिम ! विडोमिएसुं वालप्पऽच्छोडणाइ ताव कुण । वाविअविप्पे सीहे पुण जम्बुअवायणं होसि ॥५३६॥६६७) वाडंतरा कुडीरे, वामणिआ दिग्धकहवाडीए ।
वावडयं वोच्चत्थं विवरीअरयम्मि णिदिढे ॥६६८॥.. वाडंतरा कुटीरम् ।
वावडयं तथा वोच्चत्थं विपरोतरतम् । वामणिआ दीर्घकाष्ठवृतिः ।
केचिद् "युगपत्परिवर्तितमुखयोः स्त्री-पुंसयोः मुखे जघनकम्" [ ] आहुः
यदाह"वोच्चत्थं औपरिष्टकम् आहुः स्त्रीपुंसयोः परस्परतः" [ ]।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org