________________
૧૫૫
ક્ષીર, અભિ૦ ચિ૦ વૃ–જેનું નામ સાંભળીને મેં ભીનું થાય
–મમાં પાણી આવે તે તિતિડીક. गा० ४०४-तंबिरा-तंबिरा-ताम्रा । ८।२।५६।
तंबरत्ती-तंबरत्ती-ताम्ररक्ति । ताम्रवत् रक्ति:-रक्तता-तinी बार. तरवठ्ठ--तरवट्ट-तरुवर्त । तरुषु वर्तते यः सः तरुवर्तः- सव वृक्षामा
२ता यावे ते तरुवत. तरु+वर्त+अ । वृत् वर्तने । तडवडा-तडवडा-तडवडा-'तड' इति वदति तडवदा-तडवडा-षो. अथवा
तडवड इति शब्दः यस्या अस्ति सा तडवडा-४१७ मेवा - વાળી–એવો અવાજ કરનારી તડવડા. गा० ४०५-तंबकिमि-तंबकिमि-ताम्रकृमि । त पासामना 11. तणसोल्लि-तणसोल्लि-तृणशूल्य । “तृणमूल्यं तु मल्लिका"-मभ२० ।
भनि० शे० । "तृणशूले गुल्मे साधु इति तृणशूल्यम्"-मभ२० क्षी२०
હૈમ. નિ. શે तत्तुडिल्ल-तत्तुडिल्ल-तृप्त+ड-इल्ल । (पृष।०)
तणरासि-तणरासि-तृणराशि । गा० ४०६-तलप्फल-तलप्फल-तलफल ।
तालहल-तालहल-तालफल । तडमड-तडमड-तलमल । तलमलति क्षुभ्यति तलमल । तलमल क्षोमे सौत्र०
हिंदी तिलमिलाना । तंतुक्खोडि-तंतुक्खोडि-तन्तुखोडि । तन्तवः यत्र खोड्यन्ते सा तन्तुखोडि:
જેની ઉપર તાંતણાઓ ખોડાય–વીંટાય–તે તંતુડી, વણકરનું એક
७५४२६१, तन्तु+खोडि । खोड्+इ । खोड् प्रतीघाते गतौ च । तरियव्व-तरियव्व-तरीतव्य । तृ+ईतव्य । तृ प्लवन-तरणयोः । तणवरंडि-तणवरंडि-तृणवरण्डि | तृणानां वरण्डी-तृणवरण्डी-तृशनी -
घासनी 41, तृण+वरण्डी ।
तरणवरण्डि-तवा माटेनी-41-1ो, गा० ४०७-तदिअस-तदिअस-तदिवस
तहिअसिअ-तद्दिअसिअ-तदिवसक अथवा तद्देवसिक । तदिअह-तद्दिअह-तद्दिवस । तहल्लिया-तहल्लिया-नहिल्लिका । नह बन्धने। ori गायाने मांधवानु
होछे -orयां गायो साधाय छे ते नहिल्लिया । नह+इल्ल+का ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org