________________
૧૫૪
तलार-तलार-तलवर । तले ग्रामतले नगरतले वा वरः-तलवर:- गाभ
તળમાં કે નગરતળમાં સત્તાની અપેક્ષાએ વર–ઉત્તમર્હેય તે તલવાર.
तल+वर । तत्तिल्ल-तत्तिल्ल-तत्त्विल्ल । तत्त्व+इल्ल । तल्लिच्छ-तल्लिच्छ-तल्लिप्स । तत्+लिप्स । तत् लिप्सते इति-तल्लिप्स
तेने भेजवानी छापाणी-तल्लिप्स । तल्लक्ष्य-तत् लक्ष्यं यस्य इति तल्लक्ष्यः-ते । नु सक्ष्य छ ते
तसय. तत्+लक्ष्य । षे । तणेसी-तणेसी-तृणविसर । तृणानां विसरः समूहः तृणविसरः-षो. तणना
સમૂહ તે તૃણવિસર.
तृणराशि । तृण+राशि (पृष।०) गा० ४०३-तरस-तरस-तरस । तरस मेटले वेग अथवा सण. मगर
४।२६५ होय ते तरस. तरस्+अ । ७।२।४६। (पृषो०) "मांसं......तरसआमिषे”-अभ२०, अभि. यि० । तरः बलम् अस्ति अस्य तरसम्" "तरन्ति कार्यं वा"-ने सीधे म भने छ अथवा रे वहुमताने २ री १४ ते तरस.-५ म२० क्षी२०, अलि थि० वृ० । तंवेहि-तंबेहि-ताम्रहि । "शेफालिकायां रक्तवृन्ता''-.. नि. शे०, ताने
रक्तवणे ईहिः यस्याः सा ताम्रहिः । शालिसाने राता यावाणी કહેવામાં આવેલ છે એથી તેહિ શબ્દને એ અર્થ અનુકૂળ છે.
ताम्र-तंब-८।२।५६। तंबटक्कारी-तंबटक्कारी-ताम्रतर्कारी। " तक्कणा-तक्कणा-तर्कणा । "तर्को वितर्के काङ्कायाम्'-मने०स०, वि० प्र० तंतडि-तंतडि-तिन्तिडीक । “तिन्तिडीकं तु चुक्रम्'-अभ२०, अमि० यि० . शा- मां नामवाना मारे। ५. "अम्लिका तु तिन्तिडी" अभ२०, अनि यि० । तिंतिडी-मांमली. "करम्भो दधिसक्तवः”–अलि. ચિ. દહીં છાંટેલ સાથવો–સત્ત. કરંભ ખાટો હોવાથી તેનું નામ દેશ્યમાં तंतडि है तोतडिया प्रयसित थयेस लेय तोतडी (-तोतडी-तिन्तिडी । तोतांडया-तोतडिया-तिन्तिडीक । -गुमे। परने A. "तिन्तिडिशैलज
तिन्तिडीकम्”-अभ२० क्षी२०, अलि थि० ३०-तिति नामना पामा यनात तितिls. “तिम्यति आर्दोभवति"-4भ२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org