________________
अगुज्झहर ]
अच्छिहरुल्लो द्वेष्यो वेषो वा 'वेस'शब्दस्योभयार्थत्वात् ।
केचिद् हस्थाने घं पठन्ति - " अच्छि - घरुल्लो" । [ ]1 केचिद रेफमिकारान्तं पठन्ति - "अच्छिहरिल्लो" [ ] । तदेवं ग्रन्थकृद्विप्रतिपत्तौ बहुज्ञाः प्रमाणम् ।
यथा
-
पढमो वग्गो
अच्छिवियच्छीदुहिया अच्छिहरुल्ला तए कयपहारा ।
पियअणुवज्जणरहिया अडखम्मिज्जति सवरियाहिं बणे ॥४०॥ ( ४१ ) अन्भपिसाओ राहू, अब्बुद्धसिरी अचिंतफलपत्ती ।
पुरिसाइयं अडउज्झियं, अंगवलिज्जं च तणुवलणं ॥ ४२ ॥
अन्भपिसाओ राहुः ।
अब्बुद्धसिरी मनोरथाधिकफलप्राप्तिः ।
यथा
[ २१
अच्छिवियच्छी परस्परमाकर्षणम् ।
अडखम्मियं तथा अणुवज्जियं प्रतिजागरितम् ।
'अणुवैज्जियं गतम्' इति तु गमिधात्वादेशसिद्धम् ।
अद्धवियारं मण्डनम् ।
कश्चित् "अद्धवियारं मण्डलम् " [ ] इत्याह ।
१ वजियं पा ।
अडउज्झियं अंगवलिज्जं दूरे अ इह वत्तणं पि किर । अब्भपिसायवहूणं अब्बुद्धसिरी सिरीणाह ! ॥ ४१ ॥ (४२) अद्धवियारं मंडणं, अपारमग्गो अ वीसामो । अपच्छिरो जडमई, रहस्सभई अगुज्झहरो ॥४३॥
अपारमग्गो विश्रामः ।
Jain Education International
अडउज्झियं पुरुषायितम् - विपरीतरतमिति यावत् ।
अंगवलिज्जं अङ्गवलनम् ।
अपडिच्छिरो जडमतिः ।
अगुज्झहरो रहस्यभेदी ।
अस्य ' अगुह्यधर' शब्दभवत्वे युक्ति
रुक्ता
For Private & Personal Use Only
www.jainelibrary.org