________________
२२]
देसीसहसंगहे
[अवअणिअ
यथा----
मा कुण अद्धवियारं अकिवे ! अपडिच्छिरे ! अगुज्झहरे !। जं सो तइ णाणुणिओ अपारमग्गो महऽच्छीणं ॥४२॥ (४३) अवअणिओ असंमिलिए, रित्तम्मि पुडे अभिन्नपुडो। हिक्काए अणुबंधियं, अगच्छियारं च अच्छिन्ने ॥४४॥ अवअणिओ असंघटितः ।
अणुबंधियं हिक्का। अभिन्नपुडो रिक्तः पुट:-शिशुभिः अणच्छियारं अच्छिन्नम् । क्रोडया जनप्रलोभनार्थ विपणिमार्गे रिक्ता पुटिका या क्षिप्यते सैवमुच्यते ।
यथाअवअणिअवल्लहाणं वेरीणं अभिन्नपुडयमुनाणं । तुह झत्ति णामकित्तणं अणच्छिाराणुवंधियं हरइ ॥४३॥ (४४) अवरत्तय-अजराउर-अरविंदरं अणुसअ-उण्ह-दीहम्मि ।
अणरामयं अरई, अड्ढ अक्कली तह य कडिहत्थे ॥४५॥ अवरत्तओ पश्चात्तापः ।
अरविंदरं दीर्घम् । "अवरत्तेयं" इति गोपालः ।। उभयत्र समाहारद्वन्द्वः । यदाह-"अवरत्तेयं पश्चात्तापेऽपि अणरामओ अरतिः ।
प्रोच्यते तज्ज्ञैः” [ ] । अड्ढअक्कली कटयां हस्तनिवेशः ।। अजराउरं उष्णम् । यथा--
अरविंदर-अजराउरणीसासं तं कअ-अड्ढअक्कलिया । अगणतो अवरत्तय-अणरामयदुत्थिओ हवसि तं पि ॥४४॥ (४५) सीहुम्मि अवक्करसो, अवयइढियं आजिहरियम्मि । अवयासिणी य णासारज्जू, अलमंजुलो अलसे ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org