________________
अल्लट्टपलट्ट ] पढमो वग्गो
[२३ अवक्कर सो सरकः ।
अलमंजुलो आलस्यवान् । अवयड्ढि रणहृतम् ।
केचित् "अलमंजुलयं अलसं" [ ] अवयासिणी नासारन्जुः ।
आचक्षते । तदयुक्तम् । 'क' प्रत्ययस्य अतन्त्रत्वात् । कवयो हि छन्दःपूरणार्थं कादाचित्कं 'क' प्रत्ययं प्रयुञ्जते । अत एवास्माभिरयं पञ्चाक्षरेषु निबद्धः ।
यथाअवयइढिआ भडेहिं घल्लिय अवयासिणिं णडिज्जंता। भुयमयअवक्करसफलं अरिणो अलमंजुला तुह लहंति ॥४५॥(४६) अवडाहियं उक्कुटे, पवायणिहए अवडकिओ तह य ।
रोगम्मि अंगवड्ढणं, अयतंचियं उवचिए चेय ॥४७॥ अवडाहियं उत्क्रुष्टम् ।
अंगवड्ढणं रोगः । प्रपातः कूपादिस्तत्र निहतो अवडक्किओ।
अन्ये तु "अवडाहियं अवडक्कियं" [ ] इत्यन्योऽन्यपर्यायशब्दावुक्त्वा गजनिमीलिकया गताः । अस्माभिस्तु सारतरदेशीनिरीक्षणेन विविक्तः कृतः । ___अयतंचियं उपचितम्-मांसलमित्यर्थः । “अवअच्चियं" [ ] इति केचित् पठन्ति । तत्र केषां लिपिभ्रमः केषां नेति न विद्मः नियामकाभावात् । वर्णानुपूर्वी विज्ञानं तु प्रकृत्यादिविभागमन्तरेणाशक्यक्रियम् । बहुतरपुस्तकप्रामाण्याच्च नियते वर्त्मनि प्रवृत्ताः स्म इत्यलं बहुभाषितया ।
यथा-- अवडाहेमि दुरासय ! परिणिय पवसंतरण जे तुमए । अयतंचियविसमसर-अंगवडूढणा सा अवडकिया बाला ॥४६॥(४७)
[इति पञ्चाक्षराः ] अथ 'अइरेजुवई'शब्दादारभ्य षडक्षराः---- अणुवहुया अइरैजुवई, अणहप्पणयं अणम्मि । अजुयलवण्णा अम्बिलिया, अल्लट्टपलटे अंगपरिवत्ते ॥४८॥ १ रज्जुव पा.। २ रयुव पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org