________________
२४ ] देसीसहसंगहे
[ अम्मणुयंचियअणुवहुया नववधूः ।
अणहप्पणयं अनष्टम् । सामानाधिकरण्यनिर्देशोऽन्योऽन्यं अजुयलवण्णा अम्लिकावृक्षः । विध्यनुवादार्थः । तेन अइरेजुवई 'अजुयलवण्णो सप्तच्छदः' इति तु अणुवहुया इत्यप्यर्थः संगृहीतः । _ 'अयुगलपर्ण'शब्दभवः ।
| 'अल्लट्टपलट्ठ पार्श्वपरिवर्तनम् । अत्र-अवज्जसइ-गच्छति । अहिऊलइ-दहति । अवहेडइ-मुञ्चति । अवहावेइ-कृपां करोति । अवअक्खइ, अवअज्झइ-पश्यति । अहिरेमइ-पूर्यते । अहिलंखइ, अहिलंघइ-काङ्क्षति । इत्यादयो धात्वादेशेष्वस्माभिः साधिता इति नेह संगृहीताः। यथा
अणहप्पणयच्छाए अजुयलवण्णायलम्मि पहियस्स । अणुवहुसंभरणेणं अल्लट्टपलट्टयं पिच्छ ॥४७॥ (४८)
अणुगमणे अम्मणुयंचियं अहिपच्चुइयं च णायव्वं । अम्मणुयंचियं तथा अहिपच्चुइयं अनुगमनम् । यथा
दुई अम्मणुअंचसि जस्स कए बहिणि ! चंदबिंबमुहि !। तं किं ण णिअसि मुद्धे ! दइअं अन्ना-अहिपच्चुइयं ॥४८॥
[इति षडक्षराः] अथ द्वयक्षरादिक्रमेण अकारादयोऽनेकार्थाः
[ द्वयक्षराःअइसय-दुएसु अच्छं, तअ-आदरैणिज्ज-च्छड्डिएस अअं॥४९॥ अच्छं अत्यर्थम् शीघ्रं च । | असं विस्तारितम् आदरणीयम्
___ त्यक्तं चेति व्यर्थम् । १ रयुव पा.। २ °ण्णाइयम्मि पा.। ३ रणिय-च्छ पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org