________________
अणुअ ]
पढमो वग्गो
[ २५
इह अनेकार्थेषु शब्देषु वैषम्याच्छिष्यमतिव्यामोहो मा भूत्-इत्युदाहर
णानि नोपदर्शयिष्यन्ते ॥ ४९ ॥
असइ सुहाणववहुया तरुणीसु इमाइ तह अज्झा ।
किस - गुरु- सुग- सुह-ध- अलसेसु सहे
'अज्झा' शब्द: असती शुभा नववधूः तरुणी एषा चेति पञ्चार्थः । 'एषा' इति सर्वनामवाच्या या काचित् प्रत्यक्षनिर्देश्या ।
] इति द्रोणः ।
" अज्झो एषः " [ अण्णी अ देयराणी- पइबहिणि पिउच्छियासुं च । माइ पिउच्छा सासू-सहीसु अत्ता, णिहे
अण्णी त्र्यर्थः - कप्रत्यये 'अण्णिया'
शब्दश्व - देवराणी
देवरभार्या ।
पतिभगिनी ननान्दा | पिउच्छिया
पितृष्वसा ।
अहिं सदृशम् मुख च ॥ ५१ ॥
असच्चए अहं ॥५०॥
अरलं चोरी मैशकश्च । अलसं सिक्थकम् कुसुम्भरक्तं चेति
द्वयर्थम् ।
अविलो पशुः कठिनश्च ।
अहं इति अष्टास्वर्थेषु - कृशो दुर्बलः । गुरुर्महान् । शुकः पक्षी । सुखं सौख्यम् । धृष्टो वियातः । अलसः शीतकः । शब्दो ध्वनिः ।
श्वशुरभार्या । सखी वयस्या |
'अव्वो 'शब्दः सूचनादिष्वेकादशस्वर्थेषु शब्दानुशासने पठित इतीह नोपात्तः ।
[ इति द्वयक्षरा: ]
[ त्र्यक्षरा:-- ]
१ शुकपक्षी पा. । २ मसक पा. ।
Jain Education International
असत्यम् अनृतम् ॥ ५० ॥
चीरि-मसएस अरलं, अलसं सित्थय कुसुम्भरते ।
पसु-कढिणे अविलो, अणुओ
आयार- धनभे
मुहे अहिं ॥ ५१ ॥
अत्ता चतुरर्थः - माता जननी ।
पिउच्छा पितृष्वसा । श्वश्रूः
॥५२॥
अणुओ आकृतिः धान्यविशेषश्चेति द्वयर्थः ।
" अणुआ यष्टिः " [ ] इत्यन्ये ॥५२॥
For Private & Personal Use Only
www.jainelibrary.org