________________
२०]
देसीसहसंगहे
[ अवपुसिम
अवकीरियं 'विरहितम् ।
अवल्लावओ-'क'प्रत्ययाभावे-अवअंकुसइयं अङ्कुशाकारम् ।
ल्लावो अपलापः।
अणहारओ खल्लम्-निम्नमध्यमित्यर्थः । यथा--
किं कुणसि अवल्लावं भाले अंकुसइआ णहा तुज्झ । अणहारगंड ! जीए तं मा अवकीरियं कुण खणं पि ॥३७॥(३८) अवपुसिओ संघडिए, अवच्छुरणं कोहभंगिभणियम्मि ।
अच्छिवडणं णिमीलणं, अन्नोसरियं अइक्कंते ॥३९॥ अबपुसिओ संघटितः ।
यद्यपि 'अक्षिपतन'शब्दस्येदं रूपं अवच्छुरणं क्रोधे सति भङ्गया भणितम् । संभवति तथापि संस्कृते तद् अप्रसिद्धअच्छिवडणं निमीलनम् ।
मितीह निबद्धम् ।
अन्नोसरियं अतिक्रान्तम् । यथा
पसिय सहि ! किमिह जुत्तं चिरअवपुसिए पियम्मि अवच्छुरणं ?। कायव्वं अच्छिवडणं अन्नोसरियावराहस्स ॥३८॥ (३९) अवअक्खि अवअच्छि अं अज्झवसिअं अवि णिवाइयमुहम्मि ।
असरासओ खरहियए, अगंडिगेहो य जोव्वणुम्मत्ते ॥४०॥ अवअक्खि तथा अवअच्छि तथा असरासओ खरहृदयः । अज्झवसिअं निवापितं मुखम् । अगंडिगेहो यौवनोन्मत्तः । यथा -
तं अगंडिगेहं असरासयं च अवअक्खिएण हिंडंतं । अज्झवसिपण किं सहि ! भरेसि अवच्छिएण पुक्करिमो ॥३९॥(४०) अच्छिहरुल्लो वेसे, अच्छिवियच्छी परोप्परायड्ढी । पडिजागरिए अडखम्मियं च अणुवज्जियं तह य ॥४१॥ १ विहृतम् पा. । २ °ल्लाभो अ° पा.। ३ अण्णोस पा.। ४ सहि भ पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org