________________
अणहार ]
पढमो वग्गो
[
१९
यथा---
अंजणियरुइं कण्हं अंजणइसियालयाहरे दट्टुं । मुच्चइ गोववहूए अंबसमी अद्धपिक्का वि ॥३५॥ वियलंतबाहकज्जलकलुसियअवसमियपिंडयं पइणो । अंजणईससवण्णं पाहिज्जं किज्जइ बहूए ॥३६॥ अत्र केचित्
"अच्छोडणं मृगया । अलिंजरं कुण्डम् । अमिलायं कुरण्टककुसुमम् । अच्छभल्लो ऋक्षः” [ ] इत्यपि संगृह्णन्ति । तत् संस्कृतभवत्वादस्माभि!क्तम् । यस्तु "अच्छभल्लो यक्षः" [ ] इत्याह तद् बहुभिरनुक्तत्वादस्माभिरुपेक्षितम् ।
तथा-अइच्छइ, अक्कुसइ-गच्छति । अवक्खइ-पश्यति । अप्पाहइसंदिशति । अक्खोडइ-असिं कोशात् कर्षति । अभिडइ-संगच्छते । अग्घाडइ, अग्घवइ, अंगुमइ-पूर्यते । अड्डक्खइ-क्षिपति । अवहेइ-रचयति । अवुक्कइविज्ञपयति । अणच्छइ, अयंछइ-कर्षति । अल्लत्थइ-उत्क्षिपति । एते धात्वादेशेषु शब्दानुशासनेऽस्माभिरुक्ता इति नेहोपात्ताः । ___ न च धात्वादेशानां देशीषु संग्रहो युक्तः । सिद्धार्थशब्दानुवादपरा हि देशी, साध्यार्थपराश्च धात्वादेशाः । ते च त्यादि-तुम्-तव्यादिप्रत्ययैबहुरूपाः संग्रहीतुमशक्या इति ।
तथा 'अवज्झाओ उपाध्यायः' इति 'उपाध्याय'शब्दस्य प्राकृतमपभ्रष्टमिव रूपमिति नेहोपात्तम् (३७)
इति चतुरक्षराः] अथ 'अवसमिया' शब्दादारभ्य पश्चाक्षराःअवकीरियं 'विरहिए, अंकुसइयं अंकुसायारे । अवलावम्मि अवल्लावओ य, अणहारओ खल्ले ॥३८॥ १ बहुभिरुपेक्षि पा. । २ विहरिए पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org