________________
मच्च मच्च-माच्य । मच्+य । मच् कल्कने ।
मल - मल-मल |
गा० ५७४ - मट्ट-मट्ट - मन्त्त ।
२०३
मट्ठ-मट्ठ-मृष्ट । मृज्+त । मृज् शुद्धौ
मराल - मराल - मराल ।
मखमख - म ।
मम्मी-मम्मी-मामको । मामक+ई | मल्लाणी - मल्लाणी - मातुलानी । मामा-मामा-मामकी |
मामी - सामी- मामकी |
गा० ५७५ - मई - मई - मदी । मदः यस्य अस्ति-नेने सीधे मह थाय छे ते मद्+ई= Hat | (Cello)
मइमोहणी - मइमोहणी - मतिमोहनी । मति मोहयति या सा-भतिने भूञवे-मोह यभाडे-ते मतिमोहनी मति + मोहनी | मुहु + अन+ई | मुहू वैचित् ।
मज्जा मज्जा मज्जा आ-मर्यादा ।
मेरा मेरा - मिरा । ८।१।८७१
मऊ-मऊ - मयु । मा अयते - गच्छति - मयुः - गति न पुरे ते. मयु-मा+ अय् + उ । अय् गतौ । वर्तमानमा मध्यप्रदेशमां नीभयनी पासे टेडरीवाणी ने 'भी'नी छावणी उडवाय छे ते या 'भी' लागे छे. मतल्लि - मतल्लि - मतली । मते स्वमते लीयते इति मतली । मत +ली+विच् । मिणाय - मिणाय - मिनाक | मीनाति इति मिनाकः । पृषे० । मी हिंसायाम् सरप पिनाक | महर - महर - महर | मा हरति इति महरः ( पृष1० ) - मे, हरी न शडे ते महर | म+हर | हु+अ । हृ हरणे |
मधर । मा धरति इति मधर : (पृष०) -, घरी न राडे ते मधर मा+वर । धृ+अ । धृ धारणे । गा० ५७६ - मडिया -मडिया - मृतिका । भरवा देवी मृत+इका । मृ+त । मृ
प्राणत्यागे ।
--
मउअ - मउअ - मृदुक ।
महण - माहण - माधन । " मा च मातरि" अक्षर० भतानु धन - पितृगृह
એ માતાનું ધન છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org