________________
२०४
मरुल-मरुल-मरुत्ल । 'ल' स्वाथि. मइअ-मइअ-मथित । मथ्+इत । मथ् विलोडने ।
मदृत । मा+दृत (ष।०)-मार पात्र नहीं. दृ+त । दृ आदरे । मंडल-मंडल-मण्डल । गा० ५७७-मडय-मडेय-मृडक-मृड्+अ+क । मृड् सुखने । मयड-मयड-मृडक-मृडति सुखयति इति मृडक-मडय । य मने ड । व्यत्यय
मृ+अ+क । मृड् सुखने । मदड । माद्यति हर्ष नयति इति मदड । मद+अड (G!.) । मद हर्षे । मदद-मदं हर्ष ददाति इति मददः- 8-मान-मापे ते भ६.
मद+दा । दा+अ । दा दाने । मज्झअ-मज्झअ-मध्यक । मध्य+क ।
मध्यग । मध्य+ग । मयाइ-मयाइ-मआयी। म+आयी। मम् मस्तकम् अयते गच्छति मआयी। अय् गतौ । “मः मौलौ" सुधा० से । मदायी । मदम्-अयते मदायी। मद+अय्+ई ।
मउली-मउली-मुकुली । ८।१।१०७। गा० ५७८-मंजीर-मंजीर-मञ्जीर ।
मयाली-मयाली-मदाली । मदम् आलीयते इति मदाली:-म साथ मना समय ते मदाली। मद+आली । आ+ली-+क्विप् । ली श्लेषणे । महाल-महाल-महाजार । मंजुआ-मंजुआ-मञ्जुका ।
मंतुआ-मंतुआ-मन्तुका । गा० ५७९-महंग-महंग-महाङ्ग । महान्ति अङ्गानि यस्य सः महाङ्ग:-नां ।
मोटा छे ते महाङ्ग । सभ२०, अभिधान० । मंडिल्ल-मंडिल्ल-मण्डल । पूडतो -मस-डेय छ.. मडह-मडह-मटह । “मटई: ह्रस्वः " "मट सादे सौत्रः” मट+अह ।
G! ० ५८८ । मउडी-मउडी-मुकुटी। मुक्कुंडी-मुक्कुंडी-मुकुटी । मुरुमुंड-मुरुमुंड-मुखरमुण्ड-मुखर+मुण्ड । मुखेन राजते इति मुखरः । मुख+ राज+अ(ड) राज् दीप्तौ । मुखररूपं मुण्डं मुखरमुण्ड । (पृष।०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org