________________
૨૦૨
गा० ५६९-भूअ-भूअ-भूत । “भूतो युक्तः'-मने० स०, विवश ।
भूअण्ण-भूअण्ण-भूयज्ञ । भूमिपिसाअ-भूमिपिसाअ-भूमिपिशाच । भूमि+पिशाच । “भूमिपिशाचो देश्याम् ” अभ२० द्वितीय भूम्यादिकांड । भेड-भेड-भेल । “भेलः भीरुके"-24ने १० स०, विवश भेज्ज-भेज्ज-भेय । बिभेति इति भेयः ५।१।२। भी+य । भी भये ।
भेज्जलय-भेज्जलय-भेयलक । भेय+ल+क । गा० ५७०-भेरुंड-भेरुंड-भीरुद्र । भिया रुद्रः भीरुद्र:-माने सीधे रुद्र-मय ४२
साणे ते भीरुद्र । भी+रुद्र । (पृष।०) भोअ-भोअ-भोग । भुज्यते अनेन इति भोगः-2 43 भानकोरे मोमवाय ते भोग । भुज+अ । भुज् पालन-अभ्यवहार्योः भोइअ-भोइअ-भोगिक । भोग+इक । भोल्लय-भोल्लय-भापूल्यक।
___भावपूल्यक । पूल+य । पूल संघाते । भावेन पूल्यम्-विशेष मावाणु गा० ५७१-भंड-भंड-भाण्ड ।
भंडी-भंडी-भण्डी । “शिरीषे भण्डी" "भण्डते इति भण्डी' म०नि०शेष । गा० ५७२-भंभल-भंभल-भर्भर । “भर्भरः छद्मवान्" (3 )
विह्वल । भित्त-भित्त-भित्त । भित्त अथवा भित्ति । भुक्कण-भुक्कण-बुक्कन । भेली-भेली-बेडी। बेडा-बेडी षो०-'तरो-तरण्यौ बेडा"-अमि० थि.
-मकारादि-- गा० ५७३-मंती-मंती-मन्त्री । मन्त्र+इन्-मन्त्रिन् ।
मंठ-मंठ-मण्ठ । मण्ठते इति मण्ठः- शो रे ते म४ मण्+अ ।
मण्ठ शोके ।
___ वण्ठ । - सन० स० । विश्वाश मंडी-मंडी-मण्डी । मण्डयते अनया सा मण्डी-ना : वीराय अथवा शाला याय ते मण्डी मण्ड्+इ । मण्ड् वेष्टने, मण्ड् विभूषायाम् । मंच-मंच-मञ्च । मञ्च्यते अनेन इति मञ्चः- ५३ धारण थाय ते मञ्च
' मञ्च+अ । मञ्च् धारण-उच्छ्राय-पूजनेषु । मग्ग-मग्ग-मार्ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org