________________
भाविय - भाविय - भावित - भू - भाव् + इत-भू सत्तायाम् । भाविक-भाव्+इक ।
૨૦૧
""
भाउज्जा - भाउज्जा - भ्रातृजाया । भ्रातृ+जाया । भासुंडी - भासुंडी -भासुण्डी ।
भाग्य - भाउय- भावुक | भू-भाव+उक | ५|२|४०| भू सत्तायाम् । गा० ५६६ - भायल - भायल | भावट-भावेन अटति - गच्छति इति -> होश हशि भावाट गति उरे ते लावट अथवा लावाट (पृषो०) भाव+अ | अ+अ | अट् गतौ । भासिय- भासिय-भासित । भास्+इत । भास् दीप्तौ । भाइल्ल - भाइल्ल - भाविल्ल - भाव + इल्ल । भावइया-भावइया-भावयिता - पृष० । भू - भावय् +इता । भिंग भिंग-भृङ्ग । भृङ्गः "वर्णविशेषः " ( ७९ ० ८४) । भृ + ङ्ग । भृ पोषणे च । गा० ५६७–भिसिया - भिसिया - वृषीका । " वृषी तु ऋषिविष्टरे” - अभ२०, અભિ॰ ચિ, ० सं० । “व्रतिनाम् आसने वृषी” – विश्वाश | "ब्रुवन्तः अस्यां सीदन्ति वृषी" - भर. क्षी२० ।
भिसंत-भिसंत- भीषान्त । भीषा + अन्त ।
भ्यसन्त । भ्यस्+अन्त ( ० २२२ ) । भ्यस् भये ।
भिंगारी - भिंगारी - भृङ्गारि ।
भित्तर-भित्तर- अभ्यन्तर | - ( पृष०)
,,
भित्तिरुव- भित्तिरुव- भित्तिरूप । भित्ति-भेदन छेदन । भिद्+ति । भिद्
द्वैधीकरणे ।
गा० ५६८-भुअ-भुअ- भूर्ज ।
भक्तिरूप | भक्ति-भात-री-गरीगरी भज्+ति ।
Jain Education International
भुक्खा - भुक्खा बुभुक्षा । भुंड - भुंड - भूद्र । भुवं दृणाति इति - " मूलविभुजादयः " ५।१।१४४ | भुंडीर - भुंडीर - भूदीर । भुवं दारयति भू+दृ+अ । ५।१।१४४ । भुत्तण-भुत्तण-भृत्यन । भृत्य नामने आयार अर्थभां धातु मनावी भृत्यति इति ? नृत्य मेवा होय ते भृत्यनः । भृत्य + क्विप् + अन । भुरुहुंडिअ - भुरुहुंडिअ - भूरिधूलित । भूरि + धूलित ( पृ० ) ।
मीनने झाडे ते भूद्र । भू+ह+अ ।
दारणे ।
इति -
For Private & Personal Use Only
भीनने झाडे ते भूदीर ।
www.jainelibrary.org