________________
२००
भंभी - भभी - भ्रम्भी । भ्रमति बिभेति च इति ? लम्मा रे भने लय पा ते भ्रम्+भी । भ्रम् अनवस्थाने तथा भी भये पृषे|० भ्रम्+विच् | भी क्विप् ।
गा० ५६२-भंभा-भंभा - भम्भा । भम् भम् सेवा सवालथी ने शोभे ते. भम्भाभम्+भा । भा+क्विप् । भा दोप्तौ ।
भव्त्र - भव्व-भव्य । भू+य । भू सत्तायाम् ।
भंट - भंट - वृन्त । " भण्टाकी" समर०, मनि० शे० ।
33
" वातिङ्गणस्तु वार्ताङ्गः” - रभसः तथा “ वार्ता वातिङ्गणे - विश्वः " - अम२० महेο वृ० । दे० वइंगण ।
भंड-भंड - भंद्र " मुण्डनं भद्राकरणम्” अलि. भि.
भद्दी-भद्द-भद्र |
भट्टि - भट्टि - भर्तृक । बिभर्ति - पोषयति- ने पोषण रे ते भर्तृ. भृ+तृ+क । भृ भरणे ।
गा० ५६३ - भमास - भमास - भमास ।
भल्लुंकी - भल्लुंकी - भल्लुकी । भयेन लङ्गति गच्छति या सा ने लयथी यासी लय ते भलिङ्गी ( पृषे10 ) भय+लङ्ग । लङ्ग + अ + ई । लड्ग गतौ । भसुया- भसुया-भशुचा - भयेन शोचते भशुचा भयने सीधे ने शोरे ते भशुचा - भय+शुचा । (पृषे । ० ) शुच् + अ । शुच् शोके । भुवि लुण्ठिता-पृथ्वी पर मोटे त भूलुण्ठिता । भू+लुण्ठ् + अ । लुण्ठ् आलस्ये गतिप्रतीघाते च । ( पृषो०) "फेरण्डिका" अलिघान । भलंत - भलं'त - भलन्त । भलू + अन्त (
भुरुंडिया- भुरुंडिया- भूलुण्ठिता ।
भण्डन-भण्डन-भण्डन । भण्ड्+अन ।
भममुह-भममुह - भ्रममुख ।
गा० ५६४ - भद्दाकरि - भद्दाकरि - भद्राकरि ।
Jain Education International
० २२२) भल परिभाषण - हिंसादानेषु । भण्ड् परिभाषणे । “भण्डनं कवचे युधि” अनेका० सं०
भद्दसिरी- भद्द सिरी- भद्रश्री । अभ२०, अलिधा० शेष० ।
भरोच्छय- भरोच्छय- भरोच्छ्रय । भरेण उच्छ्रयः - उच्चता - यस्य तत्-नी जंभाई लर वडे छे ते भर+उच्छ्रय । उत्+श्रय । श्री+अ । श्री सेवायाम् । भयवग्गाम - भयवग्गाम - भगवद्ग्राम |
भाअ - भाअ - भाया । भातृ-शोलनार भातृनु अथमानुं मेउवयन भाया भा+तृ । भा दोप्तौ ।
गा० ५६५- भासल - भासल - भास्वर । भासू+वर । ५।२।८१ । भास् दीप्तौ ।
For Private & Personal Use Only
www.jainelibrary.org