________________
रफ गतौ, आरम्फति-शनैः शनैः गच्छति-आरम्फ-अलंप-पृष।०।
आरमते-आरम्प । रम्+प । रम् क्रीडायाम् - ० २५६८।२।२५४ अआलि-अआलि-अकालिन्-नास्ति कालः यस्य अकाल+इन् । ने
. नियत नयी ते अकालि. गु०माया-मेलि अथवा डेलि
એલિ થવાને કેઈ નિયત કાળ નથી. अअंख-अअंख-अकाङ्क्ष-नास्ति काटा यस्य अकाङ्क्ष-८।२।३। अथ।
काङ्क्षति इति कासः न कासः अकाङ्क्षः । काङ्ग्+अ । काङ्घ काङ्खायाम् । अज्झस्स-अज्झस्स-अध्यास्य-अधि+अस्+ध्यण् । ८।२।२६। अणह-अणह-अनघ । न+अघ-अनघ । .
गा० १४-अंजस-अंजस-अञ्जस। "ऋजुस्तु प्राञ्जल: अञ्जस:"-अभि० मि.
अञ्जः अस्ति अस्य अञ्जसः-अञ्जम्+अ । अलि । अङ्ग् व्यक्ति
म्रक्षण-गतिषु । अदाअ-अदाअ-आदाय-आदीयते रूपम् अस्मिन् आदायः-षो. अंछिय-अंछिय-आञ्छित । आञ्छ+इत । आञ्छ् आयामे । असिअ-असिअ-असिक-असि+क-'क' प्रत्यय 'मल्५' मथ मा छे. अप्पज्झ-अप्पज्झ-आत्मध्य-आत्मानमेव ध्यायति आत्मध्यः । ध्या+अ-ध्य ।
ध्या चिन्तायाम् ।८।२।२६ तथा ८।२।५१ अत्थक्क-अत्थक-अस्थक-स्था गतिनिवृत्तौ । स्थ श६ भाववाय छे.
बहुलम् ५।१।२ स्थ-स्थिति. स्थाने महले प्रा० थक ८।४।१६। न+ थक-अत्थक-अस्थान
गा० १५-अक्कंद-अक्कन्द-आक्रन्द-आ+क्रन्द्+अ । क्षेत्ररक्षणाय आक्रन्दति
उच्चैः शब्दान् करोति-आक्रन्दः । क्रन्द् रोदन-आह्वानयोः । अंबिर-अंबिर-अम्बीर-अंब+इर-पृष।० अथवा अम्+ईर-अम्बीर-अबिर
_Bl०, ४२२ यथा जम्बीर । अवंग-अवंग-अपाङ्ग-"अपाङ्गौ नेत्रयोः अन्तौ"-अभ२० "अपकृष्टौ अङ्गो
अपाङ्गौ-अभ२० । ८।१।२३१। अमय-अमय-अमृत-सिडेभ० ८।१।१२६॥ अमयणिग्गम-अमयणिग्गम-अमृतनिर्गम-अमृतस्य निर्गमः यस्मात् सः । अ६ - अहण-अर्दन-अर्दना यस्य अस्ति-अर्दना+अ ७।२।४६। अदण ___424। अ+अन पृषो० । अर्दै गति-याचनयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org