________________
अण-अण-ऋण । ऋ+ण-. १८३ अण-अण-नम् अन् पाणिनिसूत्र ६।३।७४। सिम० ८।२।१८।
अइ-अइ-अयि ।] गा० ७-अंकेल्लि-अंकेल्लि-कङ्केल्लि । “अशोकः कङ्केल्लिः कम् उदकम् केलति
गच्छति कङ्केल्लिः स्त्रीलिङ्गः । यत् अमरशेषः-स्त्रियां तु अशोके कङ्केल्लिः-- पृषोदरादित्वात्"-24भियान० । क+केल-कथेल्लि । पृषो० । केल् चलनेगतौ । हैमनिघंटुशेष । महिना का सो५ वाथी अंकेल्लि. अन्नाण-अन्नाण-कन्यादान । कन्या+दान-कन्ना+आण-कन्नाण-अन्नाण ।
माहिना की सोप. अंबुसु-अंबुसु-अम्बुसू-अम्बु+सू+क्किप् । सू प्रसवे । अम्बुसू-धूमा।-7
પ્રાણી ધુમાડા જેવા રંગવાળું હોય તે, अंकिय-अंकिय-अङ्कित-अङ्क+इत अङ्कित-भोगी, रे मामा हेय ते.
ખોળામાં હોય ત્યારે જ પરિરંભ થાય. अवडिय-अवकैडिय-अवरुंडित-अव+रुंट, अव+रुंधू अव+रुण्ड्+इत
अवरुण्डित । (५०) रुंद शब्दे मया रुंध् आवरणे। गा० १२-अणप्प-अणप्प-अनZ-अH-24144। योय. अन्+अH=अनl
गमे तेने मापा योग्य नही. अ+य अर्य-भू धातु ऋ गतौ । अक्कोड-अक्कोड-बोकड-बर्कर-'बोक्कड' शमांना बना ओ कमां भगवाथी
को भने माहिना ब न सो५ वाथी अक्कोड । बोक्कड-बक्कोड
अक्कोड (देशीशब्दसं० पवन श०६ ० ५५८) असारा-असारा-असारा-अ+सारा-सं० "निस्सारा-" अभ३० "कदली
....निस्सारा' भनिवष्टुशेष. 1 - अवार-अवहार-अव+हृ+घञ् । “अवहारः उपनेतन्यद्रव्यम्"मलिंगानु. १० । अवहार-
स पा थे।५ पस्तुरे स्थने साई જવા ગ્ય હોય તે સ્થળ પણ અવહાર. (લક્ષણા) गा० १३-अल्लल्ल-अल्लल्ल-अल्लल्ल—आ+लल्+अ-आलल-अल्लल्ल-आललति
विलसति अल्लल्लो मयूरः । लड् विलासे । "नृत्यप्रियः....खिलखिल्लः.... मेघनादानुलासकः-समिति अलंप-आलप्प-आलम्प-आलपति प्रभाते 'कुक् कुक्' इति करोति-आलम्प
-Yष । लप्+अ । लप् व्यक्ते वचने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org